SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १८१ कुवलयानंदः कमपिमीमांसोक्तंप्रमाणंसंभवदिहोदाहर्तव्यांतत्रश्रुतिर्यथा ॥ त्वंहिनाम्नैववरदोनाधत्सेवरमुद्रिकां॥ नहिश्रुतिप्रसिद्धार्थलिं गमाद्रियतेबुधैः ॥ अत्रकरिगिरीश्वरस्यवरदइत्यभिधानश्रु त्यासर्वाभिलषितदातृत्वंसमर्थितं ॥महाजनैति । दमयंतीप्रतिनलस्योक्तिः। नामवितर्के नाददतेनगृण्इंति आचारमुच माचारसागिनं विगायतिनिंदति। असंशयमिति । क्षत्रेणक्षत्रियेणपरिग्रहेक्षमायोग्या पतआयश्रेष्ठंमममनोयस्यांशकुंतलायामभिलाषशीलीपदेषुविषयेषु । वहीतिवरमुद्रिका वरमुद्रानाधत्सेनधास्यसि । श्रुतिर्वरदसंज्ञारूपालिंगंगमकं । पक्षेश्रुत्यातृतीयादिरूपया प्रकर्षणशीघंसिद्धेऽर्थेअंगांगीभावेसतिलिंगमर्थप्रकाशनसामर्थ्यरूपमाद्रियते । यथैया गार्हपत्यमुपतिष्ठतइतिश्रुत्यागार्हपत्योपस्थानेविनियुक्तस्यमंत्रस्येंद्रप्रकाशनसामर्थ्यरू पेणलिंगेनेंद्रोपस्थानेविनियोगोनाद्रियतेइसर्थः । करिगिरीश्वरःकालहस्तीश्वरः ।।लिंगंयथाविदितंवोयथास्वार्थानमेकाश्चित्प्रवृत्तयः॥ननुमूर्ति भिरष्टाभीरित्यंभूतोस्मिसूचितः॥अत्रशिवस्यश्रुतिप्रसिद्धस ोपकारकपृथिव्याद्यष्टमूर्तिपरिग्रहलिंगेनतत्प्रवृत्तीनालोकानु ग्रहकप्रयोजनत्वंसमर्थितं ।लिंगस्यमूलभूतवेदानुमापकतया वैदिकशब्दप्रमाणएवांतर्भावः। एवंलौकिकलिंगानामपिलौ किकशब्दोन्नायकतयालौकिकशब्दप्रमाणएवांतर्भावः। अतः "लोलभूलतयाविपक्षदिगुपन्यासेविधूतंशिरस्तदृत्तांतपरीक्ष णेरुतनमस्कारोविलक्ष्यस्थितः ॥ ईषत्ताम्रकपोलकांतिनि मुखेदृष्ट्यानतःपादयोरुत्सृष्टोगुरुसन्निधावपिविधिर्वाभ्यांन कालोचितः'इत्यादिचेष्टारूपंप्रमाणांतरंनाशंकनीयम् ॥विदितमिति । इत्थंभूतःपराबैंकप्रवृत्तिकः । अतइयस्यचेष्टारूपंप्रमाणांतरनाशंकनी यमिखग्रेतनेनान्वयः । लोलदिति । गुरूणांसंनिधावपिद्वाभ्यांनायकाभ्यांसमयो चितोविधि!त्सृष्टः। यथालालद्धूलतयानायिकयाविपक्षस्यसपत्न्योदर्दिशउपन्यासे तत्सकाशादागतोसीतिसूचनेकृतेनायकेननेतिसूचनायशिरोविधूतसंचालितम् । त तस्तदृत्तांतपरीक्षणेनायिकयाकृतेससकृतनमस्कारोविलएक्ष्यवस्थितः । ततईपत्ता म्राकपोलकांतिर्यस्यतादृशेनायिकामामुखेकोपातिशयाजातेसतितत्पादयोदृष्टिपातेनै । घानतःभणतइति ॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy