SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ૧૮૨ कुवलयानंदः विश्वकोशात्। तथाचचपलजलदरूपाधूमाव्याम्नआकाशस्पर_मवकाशयस्मात्स्थगय तितस्माच्चकीटमणयःखद्योताःस्फुलिंगानांरूपंदधतिधारयति । यस्माच्चविद्युस्पाभि |लाभिरुल्लसिता प्रकाशीभूताःपरितःपिंगवर्णाश्चककुभोदिशस्तस्मात्पथिकरूपाणां तरूणांखंडेसमूहेस्मरलक्षणोदवागिर्लग्नइतिमन्येइसन्वयः।प्रयोगस्तु पथिकतरुखंडंस्मर दावानलवव्योमव्यापिजलदधूमवलादिसादिर्बोध्यः । यत्रैताइति । लहरीवच्चलाच लाश्चंचलादृशोयासांताएता कामिन्योयत्रजनेधूलतांव्यापारयंतिमेरयंतितत्रैवभूसंज्ञा विषयएवयद्यस्मादमीमर्मस्पर्शिनोबाणा:संततंपतंतितत्तस्मान्मंडलीकृतचापेपुंखितायो जितमुखायशरास्तेषुप्रैखन् चपलाकरोयस्यतादृशःक्रोधनःस्मरः शासनमाज्ञातद्धारक आसामग्रतोधावतीतिसत्यमिन्वयः। अतिशयोक्तीति । मार्गणवेनदृशामध्यवसाना दितिभावाप्रयोगस्तु एताश्चक्रीकृतचापंसदापुरोधावदाज्ञाकरमदनकाः। मर्मभेदिबा णपाताश्रयभूसंज्ञास्थानकलादितिबोध्यः ॥ शुद्धानुमानंयथाविलीयमानैर्विहगैनिमीलद्भिश्चपंकजैः॥वि कसंत्याचमालत्यागतोस्तंज्ञायतेरविः॥ यथावा ॥ सौमित्रेन नुसेव्यतातरुतलंचंडांशुरुजूभतेचंडांशोर्निशिकाकथारघुपते चंद्रोऽयमुन्मीलति ॥ वत्सतद्विदितंकथंनुभवताधत्तेकुरंगयतः कासिप्रेयसिहाकुरंगनयनेचंद्राननेजानकि ॥एवंनिलीयमानैरित्यत्रापि । अयंकाल सूर्यास्तमयवान् पक्षिनिलीयमानताद्याश्र यबादिति । रविरस्तगमनवान् तादृशकालसंबंधिवादितिवाप्रयोगोज्ञेयः। सौमित्रेइ ति। विरहातुरस्यरामस्यलक्ष्मणप्रत्युक्तिः । अत्राप्ययंचंद्राकुरंगधारिबादितिमयोगः। इत्यनुमानम् ॥ उपमानयथा ॥ तोंरोहिणीविजानीहिज्योतिषामत्रमंडले ॥ यस्तन्वितारकान्यासःशकटाकारमाश्रितः ॥ अत्रमन्मथमि वातिसुंदरंदानवारिमिवदिव्यतेजसं ॥ शैलराजमिवधैर्यशा लिनवेद्मिवेंकटपतिमहीपतिं ॥ पूर्वोदाहरणेउपमानभूतमति देशवाक्यं दर्शितं ॥ अत्रातिदेशवाक्यार्थसादृश्यप्रत्यक्षरूपमु पमानफलेनसहदर्शितमितिविशेषः॥ तामिति । तारकाणांन्यासःसंनिवेशःशकटस्याकारसंस्थानमाश्रितस्तारोहिणी विजानीहीसतिदेशवाक्यार्थज्ञानमिहोपमानं । इयंशकटाकारनक्षत्रव्यक्तिः रोहिणी पदवाच्येत्युपमितिप्रतिकरणनात् । अत्रेति । अत्रएषुराजमुमध्येमन्मथमिवाति
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy