SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः पनिकेतनंविजयते वीरः कलिंगेश्वरः॥अत्रदान महोत्सवायुष्क रत्वादिनाऽध्यवसितेराज्ञितदायुष्टादिव्यपदेशः ॥ १६७ ॥ १७७ भेदतरमाह । हेतुहेतुमतोरिति । केचिद्भट्टोद्भटप्रभृतयः । तदुक्तम् ' हेतुमतासह हेतोरभिधानमभेदताहेतुः' इति । लक्ष्मीति । कटाक्षाविदुषांलक्ष्मीविलासाइयन्वयः । अत्रविलासहेतोर्वलासाभिन्नत्वेनाभिधानम् । एवंविधलक्षणायाः प्रयोजनमाहअत्रे ति । कार्यावश्यंभावश्चतच्छैत्र्यंचेतिविग्रहः । आदिना अपथ्याशनंरोगइत्यादौ कार्य गतोपादेयखानुपादेयत्वादिसंग्रहः । आयुरिति । वीरः कलिंगेश्वरः कलिंगदेशाधिपो विजयतइत्यन्वयः । कीदृशः दानरूपस्य महोत्सवस्य आयुरिति । कार्य। भिन्नत्वेनाभिधान मेवमग्रेपि । विशेषेण नतान क्षोणीभृतां राज्ञांकलिताकृतिर्धृताकारः । वीरश्रियोवी रलक्ष्म्यानिकेतनंस्थानम् ॥ १६७ ॥ ॥ इति श्रीमत्पदवाक्यप्रमाणाभिज्ञतत्सदुपाख्य भट्टविठ्ठलमूरिवरात्मजश्रीरामचंद्रसूरि नुनावैद्यनाथेन कृतायामलंकारचन्द्रिका ख्या यांकुवलयानंदटी कार्याहिखलंकारप्रकरण संपूर्णम् ॥ 11 11 इत्थंशतमलंकारालक्षयित्वानिदर्शिताः ॥ प्राचामा धुनिकानां च मतान्यालोच्यसर्वतः ॥ १६८ ॥ रस भावतदाभासभावशांतिनिबंधनाः ॥ चत्वारोरसव स्प्रेयऊर्जस्विच्चसमाहितम् ॥ १६९ ॥ भावस्यचोदयः संधिःशबलत्वामतित्रयः ॥ अष्टौप्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात् ॥ एवंपंचदशान्यानप्यलंकारा न्विदुर्बुधाः ॥ १७० ॥ तत्रविभावानुभावव्यभिचारिभिर्व्याजितोरतिहासशोकादिश्च नवृत्तिविशेषोरसः । सयत्रपरस्यांगं भवतितत्ररसवदलंकारः । विभावानुभावाभ्यामभिव्यंजितोनिर्वेदादिस्त्रयस्त्रिंशद्भेदोदेव वतागुरुशिष्यद्विजपुत्रादावभिव्यज्यमानारतिश्वभावः । सय त्रापरस्यांगंसप्रेयोलंकारः ॥ भावेस्येति । निर्वेदादेर्व्यमिचारिभावस्येत्यर्थः । प्रयक्षप्रमुखाः प्रत्यक्षाद्याः । तेचप्रयक्षानुमानोपमानशब्दार्थापत्त्यनुलब्धिसंभवैतिह्याख्याः । विभावेयादि । रत्या देरालंबनोद्दीपनरूपाणिनायिकाचन्द्रोदयादीनिकारणानिकाव्येवर्ण्यमानानिविभाव यंतीतिव्युत्पत्त्या विभावपदेनाभिधीयते । कार्याणिचकटाक्ष रोमांचादीनि । तथाविधान्य २३
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy