SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ७३. सति हेतौ तद्रूपाननुहारोऽतद्गुणः । ७४. उत्तरात् प्रश्नोन्नयनमसकृदसम्भाव्यमुत्तरं चोत्तरम् । ७५. संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् । ७६. उद्भिन्नवस्तुनिगूहनं व्याजोक्तिः । ७७. अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथायोजनं व क्रोक्तिः। ७८. सूक्ष्मवस्तुस्वभावस्य यथावद् वर्णनं स्वभावोक्तिः। अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् । . समृद्धिमद्वस्तुवर्णनमुदात्तम् । ८१. अङ्गभूतमहापुरुषचरितवर्णनं च। ८२. रसभावतदाभासतत्पशमानां निबन्धे रसवत्मेयऊर्जस्वि समाहितानि । ' ८३. भावोदयसन्धिशबलताश्चैते पृथगलङ्काराः । ८४. एषां तिलतण्डुलन्यायेन मिश्रत्वे संसृष्टिः । ८५. क्षीरनीरन्यायेन तु सङ्करः । ८६. एवमेते शब्दार्थोभयालङ्काराः संक्षेपतः मूत्रिताः ।
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy