SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ अला श्लोकः तलेष्ववेपन्त तव प्रसादारकुसुमा तवामृतस्यन्दिनि तस्य च प्रवयसो तापत्रयोषधवरस्य तव ताभ्यां तो यदि न स्या तां रोहिणीं विजानीहि तिलपुष्पासमायाति तीवा भूतेशमौलि तृणालघुतरस्तूला तौ सम्मुखप्रचलितो त्रातः काकोदरो त्रिविधं दीपकावृत्ती स्वदङ्गमार्दवे दृष्टे त्वं चेत्संचरसे स्वत्खड्गखण्डित स्वत्प्रत्यर्थिवसुन्धरे त्वद साम्यमय स्वयि लोचनगोचरं स्वयि सति शिवदा स्वय्यागते किमिति त्वं हि नाम्नव वरदो (३०८ ) अलं. पृष्ठ। श्लोकः अङ्गा. २८७ | देवीं वाचमुपासते दृष्टा. ६८ परि. ९३ देहि मत्कन्दुकं पर्या. १२८ ६४ दोभ्यामब्धि निद. ७३ परि. १८४ | दोषस्थाभ्यर्थनानुज्ञा अनुज्ञा. २२७ अप्र. ११३ दोस्तम्भौ जानुपर्यन्त एका. १७५ अव. २२६ द्वार खड्गिभिरावृतं पूर्व. २३७ उपमा. २७७ विभा. १४६ धन्याः खलु वने स्याज. १३२ परि. २३ धूमस्तोमं तमः शङ्के ___ उत्प्रे. ३५ सारा. १७९ स्वभा. २६१ न चिरं मम आले. १४१ श्लेषा. ९८ नन्वाश्रयस्थिति पर्या. १८१ आवृ. ६२ न पनं मुखमेवेदं अप. ३२ तुल्य. नपुंसकमिति शाखा विष. १५८ अवज्ञा. २२७ नरेन्द्रमौले न आहे. १३९ असङ्ग. १५१ नलिनीदले व्याजो. २५१ ऊर्ज. न विषेण न अर्थान्त. २०६ विष. १५९ प्रति. २६५ नागरिक सम निद. ७३ नागेन्द्रहस्तास्वचि तुल्य. ५७ रूप. १० नाथ स्वदविनख अप्र. १११ श्रुत्य. २८० नाथो मे विपणिं गूढो. २५३ नानार्थसंश्रयः श्लेषो श्लेषा. ९७ युक्त्य . २५६ नामैव ते वरद लोको. २५७ समा. १६१ निद्राति नाति १८९ उल्ला. २२४ निन्दाया निन्दया न्य. व्या. नि. १३४ अर्थान्त. २०७ निरीक्ष्य विद्यु समा. एका. १७५ निरुक्तिोगतो नाम्ना निरु. विष. १५६ निर्णेतुं शक्यमस्तीति विशे. १७० निलीयमाने विहगैः अनु. २७७ अर्थान्त. २०४ निवेद्यतां हन्त पर्या. १२३ विष. १५६. निषेधाभासमाक्षेपं आले. १३८ स्मृति. २७ नीतानामाकुलीभावं श्लेषा. ९८ माला. १७६ नृत्यनाट्टहास उन्मी . २४४ व्यति. ८१ व्याघा. १७३ पतत्यविरतं वारि विक. १८६ विवृ. २५४ पदार्थवृत्तिमप्येके निद. ७२ अप. ३१ द कार. अर्था. दम्पत्योर्निशि दवदहनादुरपझो दानार्थिनो मधुकरा दानं ददत्यपि दिक्कालास्मसमैव दिधक्षन्मारुतेर्वालं दिवमप्युपयातानां दिवाकराद्राति दिवि श्रितवतश्चन्द्र दिव्यानामपि दीपकैकावलीयोगा. दृढतरनिबद्धमुष्टेः दृशा दग्धं मनसिजं दृष्टया केशव गोप
SR No.023504
Book TitleKuvayalanand
Original Sutra AuthorN/A
AuthorBholashankar Vyas
PublisherChowkhamba Vidyabhawan
Publication Year1989
Total Pages394
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy