________________
विषय
८६ व्याजोक्त्यलङ्कारः
८७ गूढोक्त्यलङ्कारः
८८ विवृतोक्त्यलङ्कारः
८९ युक्त्यलङ्कारः
९० लोकोक्त्यलङ्कारः
९१ छेकोक्त्यलङ्कारः
( ३ )
पृष्ठ
२४९
२५२
२५३
२५६
२५७
""
९२ बक्रोक्त्यलङ्कारः
९३ स्वभावोक्त्यलङ्कारः
९४ भाविकालङ्कारः
९५ उदात्तालङ्कारः
९६ प्रत्युक्त्यलङ्कारः
९७ निरुक्त्यलङ्कारः
९८ प्रतिषेधालङ्कारः
९९ विषयलङ्कारः
१०० हेत्वलङ्कारः
१०१ रसवदलङ्कारः
२६९
१०२ प्रेयोलङ्कारस्य भावालङ्कारत्वम् २७० १०३ ऊर्जख्यलङ्कारः
२७१
१०४ समाहितालङ्कारः
२७२
१०५ भावोदयालङ्कारः
२५९
२६०
२६१
२६२
"
२६४
39
२६५
२६६
""
विषय
१०६ भावसंध्यलङ्कारः
१०७ भावशबलालङ्कारः
१०८ प्रत्यक्षालङ्कारः
१०९ अनुमानालङ्कारः
११० उपमानालङ्कारः
१११ शाब्दप्रमाणालङ्कारः
११२ स्मृत्यलङ्कारः
११३ श्रुत्यलङ्कारः
११४ अर्थापत्यलङ्कारः
११५ अनुपलब्ध्यलङ्कारः
११६ संभवालङ्कारः
११७ ऐतिह्यालङ्कारः
११८ अलङ्कारसंसृष्टिः
११९ अङ्गाङ्गिभावसंकरः
१२० समप्राधान्यसंकरः
१२१ संदेहसंकरालङ्कारः
१२२ एकवाचकानुप्रवेश संकरः
१२३ संकरसंकरालङ्कारः
१२४ पद्यानुक्रमणिका
पृष्ठ
२७३
"9
२७५.
२७६
२७७
२७८
२७९
२८०
२८२
२८३
"
२८४
२८५
२८७
२८९
२९४
२९७
३०२
३०६