SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४ अध्यायः] काव्यालंकारः। ११ स्तेष्वपि ललति विलसतीत्येवंशीलं बलं सैन्यं यस्य स तथा तस्मिन् । तथामाले। 'मल धारणे।' मलनं मालो न विद्यते मालो यस्यासावमालखस्मिन् । अनिवार्य इत्यर्थः । एष संस्कृतवाक्यार्थः ॥ मागधस्य तु-शे शलिले तत्सलिलं जलं शमन्तके शाम्यतः शमिनोऽपि मालेदि मारयति । कीदृशं तत् । कुरराः पक्षिविशेषास्तेषामालिः पतिस्तदीयै रावैः शब्दै रोल: कलकलो यत्र तत्तथाभूतम् । तथा सारसालिरवेण सारसश्रेणिवाशितेन शूरं तद्विरहिमारणसमर्थम् । तथा कमलानां पद्मानामासवं मकरन्दाख्यं लान्ति ये ते च तेऽलिनश्च भ्रमरास्तैर्वरं श्रेष्ठं यत्तत् । तथा विषमं वियोगिभीषणमेवं. विधं शरदि सलिलं विलोक्य मुनयोऽपि क्षुभ्यन्ति । इति मागधवाक्यार्थः ॥ इदानी संस्कृतपिशाचभाषाश्लेषोदाहरणमाह कमनेकतमादानं सुरतनरजतु च्छलं तदासीनम् । अप्पतिमानं खमते सोऽगनिकानं नरं जेतुम् ॥ १३ ॥ कमिति । कस्यचित्केनचित्पौरुषस्तुतिः कृता । ततोऽन्यस्तामसहमान आह-हे सुरतनः निधुवनपुरुष, ते तव पौरुषं न रणे इत्यामन्त्रणपदाभिप्रायः। तथा खमते शू. न्यबुद्धे, यस्त्वया वर्ण्यते स कं नरं जेतुमजतु गच्छतु। नास्त्येवासौ पुरुषो यं सोऽभिभविष्यतीत्यर्थः । कीदृशं नरम् । अनेकतमान्यादानान्युत्पत्तिस्थानानि यस्य तं तथाभूतम्। तथा छलं तदासीनं तां मायामाश्रितम् । आश्रयणार्थः ‘आसिः' सकर्मकः । तथापां पतेरप्पतेर्वरुणस्येव मानो गर्यो यस्य तम् । तथागस्येव मन्दरस्येव निकाना दीप्तिर्यस्य तम् । अथवा न गच्छतीत्यगो निकानो यस्येत्यन्यथास्य वाक्यस्यार्थः। अथवा यदा न सन्त्ये. वंविधास्तदा सर्वमेव तेन यतो जितमतः स कमिव नरं जेतुमजत्विति स्तुतिरेवात्रार्थः । इति संस्कृतवाक्यार्थः ॥ पैशाचस्य तु-केनचिद्वेश्यानामुपकारः कृतः । ताभिस्तु तस्य न कृत इति सोऽत्र वर्ण्यते-स पूजितगणिकः पुरुषो गणिकानां वेश्यानामप्पतिमानमप्रतीपमपूजनं न क्षमते न सहते । किमर्थम् । रञ्जयितुमात्मरञ्जनाय । इदानीं मां ताः पूजयन्त्वित्येवमर्थम् । कीदृशीनां गणिकानाम् । कामविषये कृतामोदानां कृतहर्षाणाम् । तथा सुरन(स्वर्ण)रजताभ्यामुच्छलन्त्यो विलसन्यो दास्यो यासाम् । पिशाचभाषायां कगचजतदपयवानां लोपो न क्रियत इत्यादिपूर्वोक्तं लक्षणम् ॥ इदानी संस्कृतसूरसेनीवाक्योदाहरणमाह तोदी सदिगगणमदोऽकलहं स सदा बलं विदन्तरिदम् । आर दमेहावसरं सासदमारं गदासारम् ॥ १४ ॥ तोदीति । कश्चिन्नरो रणस्थो वर्ण्यते-स कश्चिच्छूरो वित्पण्डित इदमारमरिसकं १. पैशाचीछाया-'कामे कृतामोदानां सुवर्णरजतोच्छलदासीनाम् । अप्रतिमानं क्षमते स गणिकानां न रजयितुम् ॥'. २. सूरसेनीछाया-'ततो दृश्यते मगनमदः कलहंसशतावलम्बितान्तरितम् । आर तमेघावसरं शाश्वतमारं मतासारम् ॥'.
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy