SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १६ अध्यायः काव्यालंकार। य इति । सुगमं न वरम् । सुरादिमुख्यैः सुरादिप्रधानैः। आदिशब्दात्सिद्धविद्याधरकिंनरगन्धर्वादिसंग्रहः ॥ .. .... ननु च सत्त्वचित्तादिहीनत्वान्मनुष्याणां कथं सुरादिभिः सह सजोऽपीत्साह शक्तिश्च न जात्वेषामसुरादिवधेऽधिका सुरादिभ्यः ।। आसीत्ते हि सहाया नीयन्ते स्मामरैः समिति ॥ ३९ ॥ शक्तिरिति । सुगमं न वरम् । चशब्दो हेतौ ॥ . . भूयोऽप्याह दारिद्यव्याधिजराशीतोष्णाझुद्भवानि दुःखानि । बीभत्सं च विदध्यादन्यत्र न भारताद्वर्षात् ॥ ४०॥ दारिद्येति । सुगमं न वरम् । भारतं भरतक्षेत्रम् ॥ अन्यत्र त्विलावृतादौ कुतो न विदध्यादित्याह वर्षेष्वन्येषु यतो मणिकनकमयी मही हितं सुलभम् । विगताधिव्याधिजराद्वन्द्वा लक्षायुषो लोकाः ॥ ४१ ॥ वर्षेष्विति । सुगमं न वरम् । द्वन्द्वानि-शीतोष्णादीनि ॥ अथ शास्त्रपरिसमाप्तिमङ्गलाथै देवताः संकीर्तयन्नाह जयति जनमनिष्टादुद्धरन्ती भवानी जयति निजविभूतिव्याप्तविश्वो मुरारिः । जयति च गजवक्त्रः सोऽत्र यस्य प्रसादा दुपशमति समस्तो विघ्नवर्गोपसर्गः ॥ ४२ ॥ जयतीति । सुगमम् ॥ एवं रुद्रटकाव्यालंकृतिटिप्पणकविरचनात्पुण्यम् । यदवापि मया तस्मान्मनः परोपकृतिरति भूयात् ॥ थारापद्रपुरीयगच्छतिलकः पाण्डित्यसीमाभव सूरिभूरिगुणैकमन्दिरमिह श्रीशालिभद्राभिधः । तत्पादाम्बुजषट्पदेन नमिना संक्षेपसंप्रेक्षिणः पुंसो मुग्धधियोऽधिकृत्य रचितं सट्टिप्पणं लध्वदः॥ अज्ञानाद्यद्वितथं विवृतं किमपीह तन्महामतिभिः । संशोधनीयमखिलं रचिताजलिरेष याचेऽहम् ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy