SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६ अध्यायः ] काव्याकारः । १६७ त इति । एवे रसाः सम्यनिभज्य तुरे विचार मा भवति रचताः । तथेममा सन्तोकान्पुंसन्ति भानुं कविर्नालं न समर्थः । तत्समादत्रैलेाहितार्यात् इति श्रीरुद्रकृते काव्यालंकारे नमिसाधुविरचितष्पिणसमेतः पत्रदशोऽध्यायः समाप्तः । diseasध्यायः । 'ननु काव्येन क्रियते सरसानामवनमध सह विक्रीयादिया कथं च तं (१२।१ ) इत्युचम् तत्र कश्चतुर्वर्गः जगति चतुर्वर्ग इति ख्यातिर्धर्मार्थकाममोक्षाणाम् । सम्यक्तानविदध्याससमिश्रामचेषु ॥ १ ॥ जगतीति । सुगमम् सङ्गन्यवित्युक्तम्, अथ के ते प्रबन्धाः कियन्तो बेत्येतन्मुक्रेन महाकाव्यसहितक्षणं कुमाह अन्ति दिया मगन्धाः काव्यकथाख्याविक्रादयः काव्ये | उत्पाचागुलाचा महलघुत्वेन भूयोऽपि ॥ २ ॥ सन्तीति । द्विधा प्रबन्धाः सन्ति । प्रबध्यते गायक पारितयेन्निति कृत्वा । के च ते । काव्यकथाख्यायिकादय इति । श्रहिम कुलकनाटकाचर्ये । क्र ते प्रबन्धाः । काव्ये कविकर्मणि । कथम् । द्विधा । उत्पाद्यानुत्पाद्यभेव । तथा महत्वेन भूयोऽपि पुनरपि । उत्पाद्य महान्तो लघवश्वानुत्पाद्या महान्ती लघवश्चेत्यर्थः ॥ अथोत्पाद्यलक्षणमाह अथानुत्पाद्यलक्षणमाह तत्रोत्पाद्या येषां शरीरमुत्पादयेत्कविः सकलम् । कल्पितयुक्तोत्पत्तिं नायकमपि कुत्रचित्कुर्यात् ॥ २ ॥ तत्रेति । तत्र काव्यादिषु मध्ये उत्पाद्यास्ते येषां शरीरमितिवृत्तं सकल कविरुत्पादयेत् । नायकं प्रसिद्धं एहीत्वा सबबहारः सर्व एवापूर्वी यत्र निवध्यत इत्यर्थः । यथा माघकाव्ये । प्रकारान्तरमाह -कल्पिता युक्ता घटमानोत्पत्तिर्या तमित्थंभूतं नायकमपि कुत्रचित्कुर्यात्, आस्तामितिवृत्तम् । अत्र च तिलेकमञ्जरी बाणकथा वा निदर्शनम् ॥ पञ्जरमितिहासादिप्रसिद्धमखिलं तदेकदेशं वा । परिपूरयेस्खनाचा यत्र कविस्ते त्वनुत्पाद्याः ॥ ४ ॥ १. तिलकमञ्जरीकथा धनपाल कविप्रणीता, माणकथा तु कादम्बरी सुप्रसिद्धैव.
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy