________________
१६ अध्यायः ]
काव्याकारः ।
१६७
त इति । एवे रसाः सम्यनिभज्य तुरे विचार मा भवति रचताः । तथेममा
सन्तोकान्पुंसन्ति
भानुं कविर्नालं न समर्थः । तत्समादत्रैलेाहितार्यात्
इति श्रीरुद्रकृते काव्यालंकारे नमिसाधुविरचितष्पिणसमेतः पत्रदशोऽध्यायः समाप्तः ।
diseasध्यायः ।
'ननु काव्येन क्रियते सरसानामवनमध सह विक्रीयादिया
कथं च तं
(१२।१ ) इत्युचम् तत्र कश्चतुर्वर्गः
जगति चतुर्वर्ग इति ख्यातिर्धर्मार्थकाममोक्षाणाम् । सम्यक्तानविदध्याससमिश्रामचेषु ॥ १ ॥
जगतीति । सुगमम्
सङ्गन्यवित्युक्तम्, अथ के ते प्रबन्धाः कियन्तो बेत्येतन्मुक्रेन महाकाव्यसहितक्षणं कुमाह
अन्ति दिया मगन्धाः काव्यकथाख्याविक्रादयः काव्ये | उत्पाचागुलाचा महलघुत्वेन भूयोऽपि ॥ २ ॥
सन्तीति । द्विधा प्रबन्धाः सन्ति । प्रबध्यते गायक पारितयेन्निति कृत्वा । के च ते । काव्यकथाख्यायिकादय इति । श्रहिम कुलकनाटकाचर्ये । क्र ते प्रबन्धाः । काव्ये कविकर्मणि । कथम् । द्विधा । उत्पाद्यानुत्पाद्यभेव । तथा महत्वेन भूयोऽपि पुनरपि । उत्पाद्य महान्तो लघवश्वानुत्पाद्या महान्ती लघवश्चेत्यर्थः ॥
अथोत्पाद्यलक्षणमाह
अथानुत्पाद्यलक्षणमाह
तत्रोत्पाद्या येषां शरीरमुत्पादयेत्कविः सकलम् । कल्पितयुक्तोत्पत्तिं नायकमपि कुत्रचित्कुर्यात् ॥ २ ॥
तत्रेति । तत्र काव्यादिषु मध्ये उत्पाद्यास्ते येषां शरीरमितिवृत्तं सकल कविरुत्पादयेत् । नायकं प्रसिद्धं एहीत्वा सबबहारः सर्व एवापूर्वी यत्र निवध्यत इत्यर्थः । यथा माघकाव्ये । प्रकारान्तरमाह -कल्पिता युक्ता घटमानोत्पत्तिर्या तमित्थंभूतं नायकमपि कुत्रचित्कुर्यात्, आस्तामितिवृत्तम् । अत्र च तिलेकमञ्जरी बाणकथा वा निदर्शनम् ॥
पञ्जरमितिहासादिप्रसिद्धमखिलं तदेकदेशं वा ।
परिपूरयेस्खनाचा यत्र कविस्ते त्वनुत्पाद्याः ॥ ४ ॥
१. तिलकमञ्जरीकथा धनपाल कविप्रणीता, माणकथा तु कादम्बरी सुप्रसिद्धैव.