SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ શ્રી જીવાજીવવિભક્તિ-અધ્યયન–૩૬ ૪૫૯ અર્થ-સિદ્ધ અને સંસારસ્થ—એમ એ પ્રકારના આ પ્રમાણે જીવા કહેલ છે. અજીવ પણ રૂપી અને અરૂપી ભેદથી એ अहाना छे. ( २४६ - १६८४ ) इइ जीवमजीवे अ, सुच्चा सद्दहिऊण य सन्वनयाण अणुमए, रमिज्जा संजमे मुणी इति जीवाऽजीवांश्च श्रुत्वा श्रद्धाय च सर्वनयानामनुमतः, रमेत संयमे मुनिः 1 1128011 અર્થ –આ પ્રમાણે જીવ અને અજીવાને સાંભળીને તથા તેની શ્રદ્ધા કરીને, જ્ઞાન અને ક્રિયામાં અંતગ ત નગમ વગેર सर्वनयस भत संयभभां भुनि २भे ! ( २४७-१९८५) तओ बहुणि वासाणि, सामण्णमणुपालिआ इमेण कम्मजोगेणं, अप्पाणं संलिहे मुणी 1 ॥२४७॥ पढमे वासच उक्कम्मि, विगई निज्जूहणं करे बिए वासच उक्कम्मि, विचित्तं तु तवं चरे एतरमा वामं कद्दू, संवच्छरे दुवे ar संवच्छरद्धं तु, नाइ विगिट्ठे तवं चरे तओ संवच्छरद्धं, तु, विमिद्धं तु तवं चरे परिमिअं चेव आयामं, तंमि संवच्छरे करे 1 ॥२४८॥ 1 बारसेव उ वासाई, संलेहुक्को सिआ भवे संवच्छर मज्झिमिश्रा, छम्मासे अ जहण्णिआ ॥ २४९ ॥ । ॥२५०॥ 1 ॥२५१॥ I ॥ २५२॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy