SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ -४४४ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે–ીજો ભાગ पलिओ माइ तिन्नि उ, उक्कोसेण विआहिआ। आउठिई मणुयाणं, अंतोमुहुत्तं जहण्णिआ पलिओ माइ तिण्णि उ, उक्कोसेण विआहिआ । . पुषकोडी पुहुत्तेणं अंतोमुहुत्तं जहण्णगा काठई मणुणं, अंतर तेसिमं भवे अनंतकाळमुक्कसं, अंतोमुहुत्तं जहण्णगं एएसिं वण्णओ चेव, गंधओ रसफासओ ठाणास वाव, विहाणाई सहस्ससो मनुजा द्विविधभेदास्तु तान्मे कीर्तयतः श्रृणु संमूच्छिमाश्च मनुजा, गर्भव्युत्क्रान्तिकास्तथा गर्भव्युत्क्रान्तिका ये तु, त्रिविधास्ते व्याख्याताः अकर्म कर्म भूमाचान्तरद्वीपजास्तथा पञ्चदशत्रिंशद्विधा, भेदाश्चाष्टाविंशतिः सङ्ख्यास्तु क्रमशस्तेषामित्येषा व्याख्याताः संमूर्किछमानामेषैव, भेदो भवत्याख्यातः लोकस्यैकदेशे ते, सर्वेऽपि व्याख्याताः सन्तं प्राप्याऽनादिका, अपर्यवसिता अपि च स्थितिं प्रतीत्य सादिकाः सपर्यवसिता अपि च पल्योपमानि त्रीणि तूत्कुष्टेन व्याख्याताः ' आयुस्थितिर्मनुजानामन्तर्मुहूत्तं जघन्यका पल्योपमानि त्रीणि तूत्कृष्टेन व्याख्याताः पूर्व कोटी पृथक्त्वेनान्तर्मुहूर्त्त जघन्य का › ॥१९८॥ 1199911 1 1120011 1 ॥ २०१ ।। ॥ नवभिःकुलकम् ॥ 1 ॥१९३॥ 1 ॥ १९४॥ 1 ॥ १९५॥ 1 ॥१९६॥ 1 ॥१९७॥ 1 ॥१९८॥ T ॥१९९॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy