________________
શ્રી જીવાજીવવિભકિત-અધ્યયન-૩૬
1
॥१८२॥
॥१८४ ॥
संत पप्पणाईआ, अपज्जवसिआवि अ ठि पडुच्च साईआ, सपज्जवसिआवि अ पलिओमा उ तिण्णि उ, उक्कोसेण विआहिआ । आउठिई थलयराणं, अंतोमुहुतं जहण्णिआ ॥ १८३॥ पलिओ माई तिण्णि उ, उक्कोसेण विआहिआ । पुचकोडीपुहुरोणं, अंतोमुहुतं जहण्णिआ काठई थलयराणं अंतरं तेसिमं भवे काळं अनंतमुक्कसं, अंतोमुहुतं जहण्णगं विजढंमि सए काए, थलयराणं तु अंतर चम् उ लोमपक्खी अ, तइआ समुग्गपक्खी अ ॥ १८६॥ विततपक्खी अबोधव्वा, पक्खिणो उ चउव्विहा । लोएगदेसे ते सव्वे, न सव्वत्थ विआहिबा ॥ १८७॥ ॥ दशभिःकुलकम् ॥
I
1196411
।
चतुष्पदाश्च परिसर्पाः, द्विविधाः स्थलचराः भवेयुः । चतुष्पदाश्चतुर्विधास्तु, तान्मे कीर्तयतः श्रृणु एकखुराद्विखुरा व, गण्डीपदाः सनखपदाः हयादयो गवादयोः गजादयः सिंहादयः भुजोरः परिसर्पास्तु, परिसर्पा द्विविधा भवेयुः गोघादयोऽहिकादयकैका अनेकधा भवेयुः लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः इतः कालविभागं तु, तेषां वक्ष्ये चतुविधम् सन्तति प्राप्यानादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च
૪૩૯
॥१७८॥
1
॥ १७९॥ .
I
।।१८० ॥
1
॥ १८१॥
1960 ॥१८२॥