________________
શ્રી જીવાજીવવિભકિત-અધ્યયન-૩૬
द्विधा अपि ते भवेयुस्त्रिविधा, जलचराः स्थलचरास्तथा । खेचराश्च बोद्धव्याः, तेषां भेदान्शृणुत मे
४३७
॥ १७१ ॥
मत्स्याश्च कच्छपाश्च, ग्राहाश्च मकरास्तथा
1
1
॥ १७३॥
सुमाराश्च बोद्धव्याः, पञ्चधा जलचराश्चाख्याताः ॥ १७२ ॥ लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च एका च पूर्वकोटीतूत्कृष्टेन व्याख्याताः आयुस्थितिर्जलचराणामन्तर्मुहूर्त्तं जघन्यका पूर्व कोटीपृथक्त्वं तूत्कृष्टेन व्याख्याताः -काय स्थितिर्जलचराणामन्तर्मुहूर्त्त जघन्यकम् अनन्तकालमुत्कृष्टमन्तर्मुहूर्त्त जघन्यकम् त्यक्ते स्वके काये, जलचराणां तु अन्तरम्
॥ अष्टभिः कुलकम् ॥
અથ-સમૂચ્છિ મ તિય ચ (ઉત્પત્તિને ચાગ્ય સ ંચેાગ પ્રાપ્ત થતાં જ દેહના સવ અવયવનુ બધી ખાજુથી નિર્માણ થઈ જવા રૂપ સમૂર્ચ્છ ન ક્રિયાથી જેમના જન્મ થાય છે તે.) અને ગ`જ તિય ચા (માતા-પિતાના સૉંચાગથી શૈાણિત અને શુક્રનુ મિશ્રણ થવા રૂપ ગર્ભધારણની ક્રિયાથી જેમને જન્મ થાય છે તે. )–એમ બે ભેદ્દા પચેન્દ્રિય તિય "ચાના अडेस छे. ते मे लेोवाणा तिर्यया
1
॥१७४॥
1.
॥१७५॥
1
॥१७६॥
1
॥ १७७॥
सथर - स्थंलयर - मेयर જલચરાદિ ભેદ્દેને કહેનાર મારી यासे थी तभे सांगणो ! (१) भत्स्य - तमाम लतिना भाछस,
ભેદોથી ત્રણ પ્રકારના છે.