________________
શ્રી જીવાજીવવિભક્તિ-અધ્યયન-૩૬
अनंतकालमुक्की, अंतोमुहुतं जहन्नगं तेइ दिअजीवाणं, अंतरेअं विआहिअ एएस ओ चेव, गंधओ रसफासओ संठणादेसओ वावि, विहाणाई सहस्ससो ॥१४४॥
I
त्रीन्द्रियास्तु ये जीवाः, द्विविधास्ते प्रकीर्तिताः पर्याप्ताऽपर्याप्तास्तेषां भेदान् शृणुत मे कुन्थुः पिपीलिरुद्दशाः, उत्कलिकउपदेहिकास्तथा
४२७•
॥ नाभिः कुलकम्
1
॥१४३॥
सख्येय कालमुत्कृष्टमन्तर्मुहून जघन्यकम् त्रीन्द्रियपस्पतिस्तं कायं त्वमुञ्चतः अनन्तकालमुत्कृष्टमन्तर्मुहूर्त्त जघन्यकम् त्रीन्द्रियजीवानामन्तरमेतद्वयाख्यातम् एतेषां वर्णतश्चैव गन्धतो रसस्पर्शतः संस्थानादेशतो वाऽपि, विधानानि सहस्रशः
".
II
॥१३६॥
।
॥१३७॥
1
I
तृणहारकाष्टहारकाच, मालूकाः पत्रहारकाः कार्पासास्थिमिजाश्च तिन्दुकाखपुषीमिञ्जकाः सदावरी च गुल्मी च, बोद्धव्या इन्द्रकायिका ॥१३८॥ इन्द्रगोपकादिका अनेकधा एवमादयः लोकैकदेशे सर्वे, न सर्वत्र व्याख्याताः : सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च एकोनपञ्चाशदहोरात्राण्यायुरुत्कृष्टेन व्याख्याताः । त्रीन्द्रियायुस्थितिरन्तर्मुहूर्त्त जघन्यका
॥१३९॥
॥ १४ ॥
॥१४९॥
I
१४२ ।। .
1
॥१४३॥
1
॥१४४॥
॥ नवभिः कुलकम् ॥