SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ શ્રી જીવાજીવવિભક્તિ-અધ્યયન-૩૬ अनंतकालमुक्की, अंतोमुहुतं जहन्नगं तेइ दिअजीवाणं, अंतरेअं विआहिअ एएस ओ चेव, गंधओ रसफासओ संठणादेसओ वावि, विहाणाई सहस्ससो ॥१४४॥ I त्रीन्द्रियास्तु ये जीवाः, द्विविधास्ते प्रकीर्तिताः पर्याप्ताऽपर्याप्तास्तेषां भेदान् शृणुत मे कुन्थुः पिपीलिरुद्दशाः, उत्कलिकउपदेहिकास्तथा ४२७• ॥ नाभिः कुलकम् 1 ॥१४३॥ सख्येय कालमुत्कृष्टमन्तर्मुहून जघन्यकम् त्रीन्द्रियपस्पतिस्तं कायं त्वमुञ्चतः अनन्तकालमुत्कृष्टमन्तर्मुहूर्त्त जघन्यकम् त्रीन्द्रियजीवानामन्तरमेतद्वयाख्यातम् एतेषां वर्णतश्चैव गन्धतो रसस्पर्शतः संस्थानादेशतो वाऽपि, विधानानि सहस्रशः ". II ॥१३६॥ । ॥१३७॥ 1 I तृणहारकाष्टहारकाच, मालूकाः पत्रहारकाः कार्पासास्थिमिजाश्च तिन्दुकाखपुषीमिञ्जकाः सदावरी च गुल्मी च, बोद्धव्या इन्द्रकायिका ॥१३८॥ इन्द्रगोपकादिका अनेकधा एवमादयः लोकैकदेशे सर्वे, न सर्वत्र व्याख्याताः : सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च एकोनपञ्चाशदहोरात्राण्यायुरुत्कृष्टेन व्याख्याताः । त्रीन्द्रियायुस्थितिरन्तर्मुहूर्त्त जघन्यका ॥१३९॥ ॥ १४ ॥ ॥१४९॥ I १४२ ।। . 1 ॥१४३॥ 1 ॥१४४॥ ॥ नवभिः कुलकम् ॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy