________________
શ્રી જીવાજીવાવભક્તિ-અધ્યયન-૩૬
1
॥१२१॥
1
॥। १२२॥
सुहुमा सबलोगंमि, लोगदेसे अ बायरा 1 एतो कालविभागं तु, तेसि वोच्छं चउन्विहं ॥ १२०॥ संत पप्पऽणाईआ, अपज्जवसिआवि अ ठिइं पडुच्च साईआ, सपज्जवसिआवि अ तिण्णेव सहस्साइ, वासाणुक्को सिआ भवे आऊठिई आऊणं, अंतोमुहुत्तं जहनिया असंख कालमुक्कोसा, अंतोमुहुत्तं जहन्नि कायठिई वाऊणं, तं कार्यं तु अमुचओ अनंतकालमुक्कसं, अंतोमुहुत्तं जहन्नयं विजमि सए कार, वाउजीवाण अंतर एएसिं वण्णओ चेव, गंधओ रसफासओ संठाणादेस वावि, विहाणाई सहस्ससो
।
॥१२३॥
1
॥ १२४॥
1
॥१२५॥
॥ नवभिःकुलकम् ॥
T
॥११७॥
द्विविधा वायुजीवाश्व, सूक्ष्मा बादरास्तथा पर्याप्ताऽपर्याप्ता, एवमेते द्विधा पुनः बादराः ये तु पर्याप्ताः, :, पञ्चधा ते प्रकीर्तिताः उत्कलिका मण्डलिका, घनगुञ्जाः शुद्धव! ताश्च संवर्तकवाताश्चानेकधैवमादयः
૪૨૧
एकविधाः अनानात्वात्ः, सूक्ष्मारतत्र व्याख्याताः सूक्ष्माः सर्व लोके, लोकदेशे च बादराः इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च स्थितिं प्रतीत्य सादिकाः, सपर्यवसिंता अपि च
1
।। ११८।।
I
॥११९॥
1
॥१२०॥
1
॥१२१॥