SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ ॥१८॥ रसओ परिणया जे उ, पंचहा ते पकित्तिया तित्तकडु अकसाया, अंबिला महुरा तहा फासओ परिणआ जे उ, अट्टहा ते पकित्तिया । कक्खडा मउआ चेव, गरुआ - लहुआ तहा || १९॥ सीआ उन्हाय, निद्धा य, तहा लुक्खा य आहिआ । इंति फासपरिणया, एए पुग्गला समुदाया 112011 संठाणपरिणया जे उ, पंवहा ते पकित्तिया । परिमंडला य वट्टा, तसा चउर समायया ॥२१॥ ॥ सप्तभिःकुलकम् ॥ 1 ॥१५॥ वर्णतो गन्धतश्चैव, रसतः स्पर्शतस्तथा संस्थानतश्च विज्ञेयः, परिणामस्तेषां पञ्चधा वर्णतः परिणता ये तु पञ्चधा ते प्रकीर्तिताः । कृष्णाः नीलाश्च लोहिता, हालिद्राश्शुक्लास्तथा ॥ १६ ॥ गन्धतः परिणता ये तु द्विविधा स्ते व्याख्याता । सुरभिगन्धपरिणामा, दुरभिगन्धास्तथैव च रखतः परिणता ये तु पञ्चधा ते प्रकीर्तिताः ॥१७॥ I तिक्ताः कटुकाः कषाया, अम्लाः मधुरास्तथा ||१८|| स्पर्शतः परिणता ये त्वष्टधा ते प्रकीर्तिताः 1 कर्कशाः मृवश्चैत्र, लघवस्तथा ॥१९॥ " गुरवो शीता उष्णश्च स्निग्धाश्च तथा रूक्षाश्वाख्याताः 1 इति स्पर्शपरिणता, एते पुद्गलाः समुदाहृताः ॥२०॥ संस्थानपरिणताः ये तु, पञ्चधा ते प्रकीर्तिताः । परिमण्डलाञ्च वृत्तः स्त्र्यस्राश्चतुरस्राऽऽयताः ॥२१॥ ॥ सप्तभिः कुलकम् ॥ ३८८
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy