________________
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ
॥१८॥
रसओ परिणया जे उ, पंचहा ते पकित्तिया तित्तकडु अकसाया, अंबिला महुरा तहा फासओ परिणआ जे उ, अट्टहा ते पकित्तिया । कक्खडा मउआ चेव, गरुआ - लहुआ तहा || १९॥ सीआ उन्हाय, निद्धा य, तहा लुक्खा य आहिआ । इंति फासपरिणया, एए पुग्गला समुदाया 112011 संठाणपरिणया जे उ, पंवहा ते पकित्तिया । परिमंडला य वट्टा, तसा चउर समायया
॥२१॥
॥ सप्तभिःकुलकम् ॥
1
॥१५॥
वर्णतो गन्धतश्चैव, रसतः स्पर्शतस्तथा संस्थानतश्च विज्ञेयः, परिणामस्तेषां पञ्चधा वर्णतः परिणता ये तु पञ्चधा ते प्रकीर्तिताः । कृष्णाः नीलाश्च लोहिता, हालिद्राश्शुक्लास्तथा ॥ १६ ॥ गन्धतः परिणता ये तु द्विविधा स्ते व्याख्याता । सुरभिगन्धपरिणामा, दुरभिगन्धास्तथैव च रखतः परिणता ये तु पञ्चधा ते प्रकीर्तिताः
॥१७॥
I
तिक्ताः कटुकाः कषाया, अम्लाः मधुरास्तथा ||१८|| स्पर्शतः परिणता ये त्वष्टधा ते प्रकीर्तिताः
1
कर्कशाः
मृवश्चैत्र,
लघवस्तथा
॥१९॥
"
गुरवो शीता उष्णश्च स्निग्धाश्च तथा रूक्षाश्वाख्याताः 1 इति स्पर्शपरिणता, एते पुद्गलाः समुदाहृताः ॥२०॥ संस्थानपरिणताः ये तु, पञ्चधा ते प्रकीर्तिताः । परिमण्डलाञ्च वृत्तः स्त्र्यस्राश्चतुरस्राऽऽयताः
॥२१॥
॥ सप्तभिः कुलकम् ॥
३८८