________________
३२४
ઉત્તરાધ્યયન-સૂત્ર સાથે ભાગ બીજે जे आवि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेह दुक्खं । दुईतदोसेण सरण जंतू , न किंचि भावं अवरज्झई से ॥ एर्गतरत्तो रुइरंसि भावे, अतालिसे से कुणई पोसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो । भावाणुगासाणुगए अ जीवे, चराचरे हिंसइणेगरूवे । चित्तेहि ते परितावेइ बाले, पीलेइ अत्तद्वगुरू किलि? ॥
॥पभिःकुलकम् ॥ ममसः भावं ग्रहणं वदन्ति, तं रागहेतु तु मनोज्ञमाहुः । तं द्वेषहेतुममनोज्ञमाहुः, समश्च यस्तयोः स वीतरागः ॥८७॥ भावस्य मनः ग्रहणं वदन्ति, मनसः भावं ग्रहणं वदन्ति । रागस्य हेतु समनोज्ञमाहुः, द्वेषस्य हेतुममनोज्ञमाहुः ॥८८॥ भावेषु यो गृद्धिमुपैति तीव्रामकालिकं प्राप्नोति स विनाशम् । रागातुरः कामगुणेषु गृद्धः, करेणु मार्गापहृतो इव नागः ।।८९॥ यश्चापि द्वेषं समुपैति तीव्र,
तस्मिन्क्षणे स तूपैति दुःखम् । दुर्दान्तद्वेषेण स्वकेन जन्तुः,
न किञ्चिद् भावमपराध्यति तस्य ॥९०॥ एकान्तरको रुचिरे व
यावेऽतादृशे स करोति द्वेषम् । दुःखस्य सम्पीडमुपैति बालो,
न लिप्यते तेन ‘मुनिर्विरागः ॥९१॥ भागनुगाशानुगतश्च
जीवश्चराचराह्निनस्त्यनेकरूपान् चित्रौस्तान्परितापयति बालः,
पीडयत्यात्मार्थगुरुः क्लिष्टः ॥९२॥
॥ षड्भिःकुलकम् ॥