SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३२२ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે-ખીજો ભાગ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंती, फासे अतित्तो दुहिओ अणिस्सो || फासाणुरतस्स नरस्स एवं, कत्तो सुहं होज्ज कयाइ किंचि । तस्थोवोगेवि किलेसदुक्ख, निव्वत्तई जस्स कए ण दुवखं ॥ एमेव फासंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पट्ठचित्तो अचिणाइ कम्मं, जं से पुणो होइ दुई विवागे ॥ फासे विरत्तो मणुओ विसोगी, एएण दुक्खोहपरंपरेण । न लिप्यई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ॥ पंचभिःकुलकम् ॥ तृष्णाभिभूतस्य अदत्तहरस्य, स्पर्शेऽतृप्तस्य परिग्रहे च । मायामृष वर्द्धते लोभदोषात्तत्रापि दुःखान्न त्रिमुच्यते स ॥८२॥ मोषस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । एवमदत्तानि समाददानो, स्पर्शेऽतृप्तो दुःखितोऽनिश्रः ॥ ८३ ॥ स्पर्शानुरक्तस्य नरस्यैवं, कुतः सुखं भवेत्कदाचित्किचित् । तत्रोपभोगेपि क्लेशदुःखं, निर्वर्त्तयति यस्य कृते नु दुःखम् ॥ ८४ ॥ एवमेव स्पर्शे गतः प्रद्वेषमुपैति दुःखौघपरम्परा | प्रद्विष्टचित्तश्च चिनोति कर्म, यत्तस्य पुनर्भवेद् दुःखं विपाके ॥ ८५ ॥ स्पर्शे विरक्तो मनुजो विशोक, एतेन दुःखौघपरम्परेण । न लिप्यते भवमध्येपि सन्जलेनेव पुष्करिणीपलाशम् ॥ ८६ ॥ ॥ पञ्चभिःकुलकम् ॥ અથ-તૃષ્ણાથી ઘેરાયેલા ચાર મનેાહર સ્પર્શમાં અને તે સ્પર્શવાળી વસ્તુ રૂપ પરિગ્રહુમાં અતૃપ્ત થયેલા લેાભના દોષથી અસત્ય ખેલે છે. અસત્ય ખેલવા છતાં તે દુઃખથી
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy