________________
३२२
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે-ખીજો ભાગ
मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंती, फासे अतित्तो दुहिओ अणिस्सो || फासाणुरतस्स नरस्स एवं, कत्तो सुहं होज्ज कयाइ किंचि । तस्थोवोगेवि किलेसदुक्ख, निव्वत्तई जस्स कए ण दुवखं ॥ एमेव फासंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पट्ठचित्तो अचिणाइ कम्मं, जं से पुणो होइ दुई विवागे ॥ फासे विरत्तो मणुओ विसोगी, एएण दुक्खोहपरंपरेण । न लिप्यई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ॥ पंचभिःकुलकम् ॥
तृष्णाभिभूतस्य अदत्तहरस्य, स्पर्शेऽतृप्तस्य परिग्रहे च । मायामृष वर्द्धते लोभदोषात्तत्रापि दुःखान्न त्रिमुच्यते स ॥८२॥ मोषस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । एवमदत्तानि समाददानो, स्पर्शेऽतृप्तो दुःखितोऽनिश्रः ॥ ८३ ॥ स्पर्शानुरक्तस्य नरस्यैवं, कुतः सुखं भवेत्कदाचित्किचित् । तत्रोपभोगेपि क्लेशदुःखं, निर्वर्त्तयति यस्य कृते नु दुःखम् ॥ ८४ ॥ एवमेव स्पर्शे गतः प्रद्वेषमुपैति दुःखौघपरम्परा | प्रद्विष्टचित्तश्च चिनोति कर्म, यत्तस्य पुनर्भवेद् दुःखं विपाके ॥ ८५ ॥ स्पर्शे विरक्तो मनुजो विशोक, एतेन दुःखौघपरम्परेण । न लिप्यते भवमध्येपि सन्जलेनेव पुष्करिणीपलाशम् ॥ ८६ ॥ ॥ पञ्चभिःकुलकम् ॥ અથ-તૃષ્ણાથી ઘેરાયેલા ચાર મનેાહર સ્પર્શમાં અને તે સ્પર્શવાળી વસ્તુ રૂપ પરિગ્રહુમાં અતૃપ્ત થયેલા લેાભના દોષથી અસત્ય ખેલે છે. અસત્ય ખેલવા છતાં તે દુઃખથી