SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ શ્રી પ્રમાદસ્થાનાધ્યયન-૩ર ૩૧૯ फासाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तद्वगुरू किलिट्टे ॥७९॥ फासाणुवाए ण परिग्गहेण, उपायणे रक्खणसन्निओगे। पए विभोगे अ कहं सुहं से, संभोगकाले अ अतित्तिलाभे ॥८॥ फासे अतिते अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुढि । अतुढिदोसेण दुही परस्स, लोभाविले पाययई अदत्तं ॥८॥ . ॥ अष्टभिःकुलकम् । कायस्य स्पर्श ग्रहणं वदन्ति, तं रागहेतुं तु मनोज्ञमाहुः । तं द्वेषहेतुममनोज्ञमाहुः, . समश्च यस्तेषु सः वीतरागः ॥७॥ स्पर्शस्य कार्य ग्रहणं वदन्ति, कायस्य स्पर्श ग्रहणं वदन्ति । रागस्य हेतुं समनोज्ञमाहुः, - द्वेषस्य हेतुममनोज्ञमाहुः ॥७॥ स्पर्शेषु यो गृद्धिमुपैति तीव्रामकालिकं प्राप्नोति सः विनाशम् । रागातुरः शीतजलावसन्नो, ग्राहगृहीतो महिष इवाऽरण्ये ॥७६॥ . यश्चापि द्वेषं समुपैति तीव्र, ___ तस्मिन् क्षणे स तूपैति दुःखम् । दुर्दान्तदोषेण स्वकेन जन्तुः, न किञ्चित् स्पर्शा अपराध्यति तस्य ॥७७॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy