________________
શ્રી પ્રમાદસ્થાનાધ્યયન-૩ર
૩૧૯ फासाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तद्वगुरू किलिट्टे ॥७९॥ फासाणुवाए ण परिग्गहेण, उपायणे रक्खणसन्निओगे। पए विभोगे अ कहं सुहं से, संभोगकाले अ अतित्तिलाभे ॥८॥ फासे अतिते अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुढि । अतुढिदोसेण दुही परस्स, लोभाविले पाययई अदत्तं ॥८॥
. ॥ अष्टभिःकुलकम् । कायस्य स्पर्श ग्रहणं वदन्ति,
तं रागहेतुं तु मनोज्ञमाहुः । तं द्वेषहेतुममनोज्ञमाहुः,
. समश्च यस्तेषु सः वीतरागः ॥७॥ स्पर्शस्य कार्य ग्रहणं वदन्ति,
कायस्य स्पर्श ग्रहणं वदन्ति । रागस्य हेतुं समनोज्ञमाहुः, -
द्वेषस्य हेतुममनोज्ञमाहुः ॥७॥ स्पर्शेषु यो गृद्धिमुपैति
तीव्रामकालिकं प्राप्नोति सः विनाशम् । रागातुरः शीतजलावसन्नो,
ग्राहगृहीतो महिष इवाऽरण्ये ॥७६॥ . यश्चापि द्वेषं समुपैति तीव्र,
___ तस्मिन् क्षणे स तूपैति दुःखम् । दुर्दान्तदोषेण स्वकेन जन्तुः,
न किञ्चित् स्पर्शा अपराध्यति तस्य ॥७७॥