________________
શ્રી પ્રમાદ્રસ્થાનાધ્યયન-૩૨
૩૦૫
मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययतो, सद्दे अतित्तो दुहिओ अणिस्सो ॥४४॥ सद्दाणुरवस्स नरस्स एवं कत्तो मुहं होज्ज कयाइ किंचि । तत्थोवभोगेवि किलेस दुक्खं, निव्वतई जस्स करण दुक्खं ॥ ४५ ॥ एमेव संमि गओ पओसं, उवेश दुक्खोहपरंपराओ । पट्टचित्तो अचिणाइकम्मं, जं से पुणो होइ दुहं विवागे ॥ ४६ ॥ सददे विरत्तो मणुओ विसे गो, एरण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संता, जलेण वा पुक्खरिणोपलासं ॥४७॥ ॥ सप्तभिःकुलकम् ॥
२०
शब्दानुपातेन परिग्रहेण,
उत्पादने
व्यये वियोगे च क्व सुखं तस्य, सम्भोगकाले
शब्दे अतृप्तेश्च परहे च,
अतुष्टिदोषेण दुःखी परस्य,
सक्तोपसक्तो न उपैति तुष्टिम् ।
तृष्णाभिभूतस्य अदत्तहरस्य.
मायामोषं वर्द्धते लोभदोषान्.
रक्षणसन्नियोगे ।
लोभाविळ आदत्ते अदत्तम् ||४२ ||
चातृप्तिलाभे ॥४१॥
मोषस्य पश्चात् च पुरतश्च.
शब्दे अतृप्तस्य परिग्रहे च ।
तत्रापि दुःखान्न विमुच्यते सः ||४३||
एवमदत्तानि समाददत्
प्रयोगकाले च दुःखी दुरन्तः ।
"
शब्दे अतृप्तो दुःखितोऽनिश्रः ॥ ४४ ॥