________________
શ્રી પ્રમાદુસ્થાનાધ્યયન-૩૨
૨૯૭
एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं । दुक्खरस संपीलमुवेइ बाळो, न लिप्पइ तेण मुणी विरागो ॥ २६ ॥
एकान्तरक्तो रुचिरे
रूपेऽतादृशे स करोति प्रद्वेषम् ।
दुःखस्य सम्पीडमुपैति बालो,
न लिप्यते तेन मुनिर्विरागः ॥ २६ ॥ અથ -જે મનેાહરરૂપમાં એકાન્તે રાત્ર થાય, તે અમને હર રૂપમાં અવશ્ય દ્વેષ કરે છે તથા મેહમૂદ્ર દુઃખના ડુંગરાઓને પામે છે. વૈરાગી-વીતરાગી મુનિ તે દુઃખથી લેપાતા નથીदुःमरहित भने छे. ( २१-१२४६ ) रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ गरुवे । चित्तेहिं ते परतावेइ बाले, पीलेइ अत्तगुरु किलिट्टे ॥२७॥ रुवाणुवारण परिग्गहेण, उपायणे रक्खण सन्नियोगे । विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ २८ ॥
॥ युग्मम् ॥
रूपानुगाशानुगतश्च
चित्रैस्तान्परितापयति बालः,
जीवश्चराचराहिनस्त्यनेकरूपान् ।
पीडयत्यात्मार्थगुरुः क्लिष्टः ॥२७॥
रूपानुपाते परिग्रहेनोत्पादने,
रक्षणसन्नियोगे
व्यये वियोगे च क्व सुखं तस्य,
सम्भोगकाले चाSतृप्तिलाभे ॥२८॥
॥ युग्मम् ॥