SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ શ્રી પ્રમાદુસ્થાનાધ્યયન-૩૨ ૨૯૭ एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं । दुक्खरस संपीलमुवेइ बाळो, न लिप्पइ तेण मुणी विरागो ॥ २६ ॥ एकान्तरक्तो रुचिरे रूपेऽतादृशे स करोति प्रद्वेषम् । दुःखस्य सम्पीडमुपैति बालो, न लिप्यते तेन मुनिर्विरागः ॥ २६ ॥ અથ -જે મનેાહરરૂપમાં એકાન્તે રાત્ર થાય, તે અમને હર રૂપમાં અવશ્ય દ્વેષ કરે છે તથા મેહમૂદ્ર દુઃખના ડુંગરાઓને પામે છે. વૈરાગી-વીતરાગી મુનિ તે દુઃખથી લેપાતા નથીदुःमरहित भने छे. ( २१-१२४६ ) रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ गरुवे । चित्तेहिं ते परतावेइ बाले, पीलेइ अत्तगुरु किलिट्टे ॥२७॥ रुवाणुवारण परिग्गहेण, उपायणे रक्खण सन्नियोगे । विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ २८ ॥ ॥ युग्मम् ॥ रूपानुगाशानुगतश्च चित्रैस्तान्परितापयति बालः, जीवश्चराचराहिनस्त्यनेकरूपान् । पीडयत्यात्मार्थगुरुः क्लिष्टः ॥२७॥ रूपानुपाते परिग्रहेनोत्पादने, रक्षणसन्नियोगे व्यये वियोगे च क्व सुखं तस्य, सम्भोगकाले चाSतृप्तिलाभे ॥२८॥ ॥ युग्मम् ॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy