SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ૫૦ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે-મીજો ભાગ (મણિની ભીંત ઉપર લાગેલ શુષ્ક સ્થૂલ ચૂની માફક ) ઉદયમાં આવેલું, તેના ફૂલ રૂપ સુખના અનુભન્ન દ્વારા ભગવેલુ, ક્ષયને પામેલુ', ભષ્યકાળમાં અર્થાત્ ચાથા સમય વગેરે ભવિષ્યકાળમાં કમ પણારહિત થાય છે, કેમ કે તે જીવની અપેક્ષાએ ફરીથી તેને તથાવિધ પરિણામના અસભવ छे. (७३ - १११३ ) अहाउअं पालइत्ता अंतोमुहुत्ताव से साउए जोगनिरोह करेमाणे सुहुमकिरिअं अप्पडिवाइ सुक्कज्झाणं झियायमाणे: तप्पटमार मणोगं निरु भइ २ ता वइजोगं निरु भइ २ त्ता आणपाणनिरोह करेइ २ ता ईसिं पंचहस्सक्खरुच्चारणद्धाए अणं अणगारे समुच्छिन्नकिरिअं अनिट्ठि सुक्कझणं झियायमाणे वेअणिज्जं आऊयं नामं गोत्तं च एए चत्तारिवि कम्मं से जुगवं खवेइ ||७४ || तओ ओरालिअकम्माइ' च सव्वा हि विष्वजहणाहिं विप्पज हित्ता उज्जुसेढिपत्ते अफुसमा गई उइट एगसमएणं अविग्गणं तत्थ गंता. सागारोवउ सिज्झइ जात्र अंत करेइ || ७५ ॥ -- अथायुष्कं पालयित्वाऽन्तर्मुहूर्तावशेषायुको योगनिरोधं क रेष्यमाणः सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानं ध्यायंस्तत्प्रथमतया मनोयोगं निरुणद्धि, निरुध्य वाग्योगं निरुणद्धि, निरुध्यानपाननिरोधं करोति कृत्वा ईषत्पञ्चस्वाक्षरीच्चारणाद्धायां च न्वनगारः समुच्छिन्न क्रियमनिवृत्ति शुक्लध्यानं ध्यायन् वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि सत्कर्माणि युगपक्षपयति ॥ ७४ ॥ ततः औदारिककार्मणे च -.
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy