SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ૧૫૮ શ્રી ઉત્તરાધ્યયન સુત્ર સાર્થ–બીજો ભાગ सर्थ-भाषात, माहवा, ति, पोष, शराय सने વૈશાખ માસને વદ પક્ષ ચૌદ દિવસને કહેવાય છે. પૂર્વોક્ત પિરિસીને માનમાં આષાઢ અને શ્રાવણમાં ૬ આંગળ, मार-मासी-त्तिमा ८ मांगण, भाग१२-पोष-भाडमा ૧૦ આંગળ અને ફાગણ-ચૈત્ર-વૈશાખમાં ૮ આંગળ ઉમેરવાથી પાનપેરિસી પાત્રાના પડિલેહણને કાળ સમજ. (१५+१६-८८८+१०००) रतिपि चउरो भाए, मिखू कुकजा विश्वणो । तओ उत्तरगुणे कुज्जा, राईभागेमु चउसु वि ॥१७॥ पढम पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए निमोक्खं तु चउत्थीए भुज्जोवि सम्झायं॥१८॥ जं नेइ जया रत्तिं नक्खत्तं तम्मि नहचउभाए । संपत्ते विरमिज्जा, सज्ज्ञाय पओसकालंमि ॥१९॥ तम्मेव य नक्खत्ते, गयणचउब्भागसावसेसंमि । वेरत्तिअंपि कालं, एडिलेहित्ता मुणी कुज्जा ॥२०॥ ॥ चतुर्मि:कलापकम् ॥ रात्रोरपि चतुरो भागाकुर्याद्भिक्षुर्विचक्षणः । ततः उत्तरगुणान्कुर्याद्रात्रिभागेषु चतुर्वपि ॥१७।। प्रथमषौरुष्या स्वाध्याय, द्वितीयायां ध्यानं ध्यायति । तृतीयायां निद्रामोक्षं तु, चतुर्थ्यां भूयोऽपि स्वाध्यायम् ॥१८॥ यन्नयति यदा रात्रिं, नक्षत्र तस्मिन्नभश्चतुर्भागे । सम्प्राप्ते विरमेत्. स्वाध्यायात् प्रदोषकाले ॥१९॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy