________________
૧૫
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ સ્વાધ્યાયમાં શરીરશ્રમની ચિન્તા કર્યા સિવાય પ્રયત્ન કરે नये. ( : थी १०-६५२ थी ८८४) दिवसस्स चउरो भाए, कुज्जा भिक्खू विअक्खणो। तओ उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ॥११॥ पढम पोरिसि सज्जायं, बिइ झाणं झिआयइ । तइ पाए भिक्खायरिय, पुणो चउत्थिए सज्झायं ॥१२॥ आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोएसु मासेमु, तिपया हवइ पोरिसी ॥१३॥ अंगुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वढए हायए आवि, मासेणं चउरंगुलं ॥१४॥
॥चतुर्मि:कलापकम् ॥ दिवसस्य चतुर्भागान, कुर्याद् भिक्षुः विचक्षणः । ततः उत्तरगुणान्कुर्यादिनभागेषु चतुर्वपि ॥ १॥ प्रथमां पौरुषी स्वाध्यायं, द्वितीयायां ध्यानं ध्यायेत् । तृतीयायां भिक्षाचर्या, पुनश्चतुझं स्वाध्यायम् ॥१२॥ आषाढे मासे द्विपदा, पोषागसे चतुष्पदा । चैत्राश्विनयोर्मासयोः, त्रिपदा भवति पौरुषी ।।१३।। अङ्गुलं सप्तरात्रेण, पक्षेण च द्वयङ्गुलम् । वर्द्धते हीयते वाऽपि, मासेन चतुरङ्गुलम् ॥१४॥
॥ चतुर्भि:कलापकम् ।। અર્થ-વિચક્ષણ સાધુ દિવસના ચાર ભાગ કરે. દિવસના ચાર ભાગમાં પણ સ્વાધ્યાય વગેરે ઉત્તર ગુણ કરે! પહેલી