SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ શ્રી પ્રવચન-માતુ અધ્યયન-૨૪ ૧૩૧ सच्चा तहेव मोसा य, सच्चा मोसा तहेव य। चउत्थी असच्चमोसा य, वयगुत्ती चउव्विहा ॥२२॥ संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाण तु, नियतिज्ज जय जई ॥२३॥ ठाणे निसीअणे चेव, तहेव य तुअट्टणे । उल्लंघण पल्लंघण, इंदियाण य जुंजणे ॥२४॥ संरम्भसमारम्भे, आरम्भे य तहेव य । कायं पवत्तमाणं तु, नितिज्ज जयं जई ॥२५॥ ॥ षडभिःकुलकम् ॥ सत्या तथैव मृषा च, सत्यामृषा तथैव च । चतुर्थ्यसत्यामृषा च, मनोगुप्तिश्चतुर्विधा ॥२०॥ संरम्भसमारम्भे, आरम्भे च तथैव च । मनः प्रवर्तमानं तु, निवर्तयेद्यतमानो यतिः ॥२१॥ सत्या तथैव मृषा च, सत्यामृषा तथैव च । चतुर्थ्यसत्यामृषा च, वाग्गुप्तिश्चतुर्विधा ॥२२॥ संरम्भसमारम्भे, आरम्भे तथैव च । वचः प्रवर्तमानं तु, निवर्तयेद्यतमानो यतिः ॥३३॥ स्थाने निषीदने चैव, तथैव च त्वग्वर्त्तने । उल्लंघने. प्रलंघने, इन्द्रियाणां च योजने ॥२४॥ संरम्भसमारम्भे, आरम्भे तथैव च । कायं प्रवर्तमानं तु, निवर्तयेद्यतमानो यतिः ॥२५॥ ॥ षड्मिाकुलकम् ॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy