________________
શ્રી પ્રવચન-માતુ અધ્યયન-૨૪
૧૩૧ सच्चा तहेव मोसा य, सच्चा मोसा तहेव य। चउत्थी असच्चमोसा य, वयगुत्ती चउव्विहा ॥२२॥ संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाण तु, नियतिज्ज जय जई ॥२३॥ ठाणे निसीअणे चेव, तहेव य तुअट्टणे । उल्लंघण पल्लंघण, इंदियाण य जुंजणे ॥२४॥ संरम्भसमारम्भे, आरम्भे य तहेव य । कायं पवत्तमाणं तु, नितिज्ज जयं जई ॥२५॥
॥ षडभिःकुलकम् ॥ सत्या तथैव मृषा च, सत्यामृषा तथैव च । चतुर्थ्यसत्यामृषा च, मनोगुप्तिश्चतुर्विधा ॥२०॥ संरम्भसमारम्भे, आरम्भे च तथैव च । मनः प्रवर्तमानं तु, निवर्तयेद्यतमानो यतिः ॥२१॥ सत्या तथैव मृषा च, सत्यामृषा तथैव च । चतुर्थ्यसत्यामृषा च, वाग्गुप्तिश्चतुर्विधा ॥२२॥ संरम्भसमारम्भे, आरम्भे तथैव च । वचः प्रवर्तमानं तु, निवर्तयेद्यतमानो यतिः ॥३३॥ स्थाने निषीदने चैव, तथैव च त्वग्वर्त्तने । उल्लंघने. प्रलंघने, इन्द्रियाणां च योजने ॥२४॥ संरम्भसमारम्भे, आरम्भे तथैव च । कायं प्रवर्तमानं तु, निवर्तयेद्यतमानो यतिः ॥२५॥
॥ षड्मिाकुलकम् ॥