________________
श्री प्रवयन - भातृ अध्ययन-२४
अट्ठष्पवयणमायाओ, समिई गुत्ती तहेव य । पंचैव य समीइओ तओ गुत्तीउ आहि ॥१॥ ईरिआभासेसणा दाणे, उच्चारे समिई इय । मष्णगुत्ती वयगुत्ती, कायगुती उ अट्ठमा ||२॥ एयाओ या अ समिईओ समासेण विआहिआ । दुवाळसंगं जिणक्खायं, मायं जत्थ उ पत्रयणं ॥ ३ ॥ ॥ त्रिभिर्विशेषकम् ॥
अष्ट प्रवचनमातरः, समितयः गुप्तयः तथैव च ।
पञ्चैव च समितयः, तिनः गुप्तयः, आख्याताः ॥ १ ॥ ईर्याषैषणादाने, उच्चारे समितिः इति । मनं गुप्तिर्वचनगुप्तिः, काय गुप्तिस्त्वष्टमा |२॥ एता अष्ट समितयः, समासेन व्याख्याताः । द्वादशाङ्गं जिनख्यातं मातं यत्र तु प्रवचनम् ॥३॥ ॥ त्रिभिर्विशेषकम् ॥
અથ-પાંચ સમિતિએ અને ત્રણ
ગુપ્તિએ અન્નપ્રવચનમાતા કહેવાય છે. હવે તે નામપૂર્વક જણાવે છે ४-१-र्यासमिति, २- भाषासमिति, उ-मेषायासमिति, ४આદાનનિક્ષેપ સમિતિ, ૫-ઉચ્ચારાદિ પારિપનિકાસમિતિ, १- मनगुप्ति, ७-वयनगुप्ति भने ८-अयगुप्ति (सभू-सारी