SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्री प्रवयन - भातृ अध्ययन-२४ अट्ठष्पवयणमायाओ, समिई गुत्ती तहेव य । पंचैव य समीइओ तओ गुत्तीउ आहि ॥१॥ ईरिआभासेसणा दाणे, उच्चारे समिई इय । मष्णगुत्ती वयगुत्ती, कायगुती उ अट्ठमा ||२॥ एयाओ या अ समिईओ समासेण विआहिआ । दुवाळसंगं जिणक्खायं, मायं जत्थ उ पत्रयणं ॥ ३ ॥ ॥ त्रिभिर्विशेषकम् ॥ अष्ट प्रवचनमातरः, समितयः गुप्तयः तथैव च । पञ्चैव च समितयः, तिनः गुप्तयः, आख्याताः ॥ १ ॥ ईर्याषैषणादाने, उच्चारे समितिः इति । मनं गुप्तिर्वचनगुप्तिः, काय गुप्तिस्त्वष्टमा |२॥ एता अष्ट समितयः, समासेन व्याख्याताः । द्वादशाङ्गं जिनख्यातं मातं यत्र तु प्रवचनम् ॥३॥ ॥ त्रिभिर्विशेषकम् ॥ અથ-પાંચ સમિતિએ અને ત્રણ ગુપ્તિએ અન્નપ્રવચનમાતા કહેવાય છે. હવે તે નામપૂર્વક જણાવે છે ४-१-र्यासमिति, २- भाषासमिति, उ-मेषायासमिति, ४આદાનનિક્ષેપ સમિતિ, ૫-ઉચ્ચારાદિ પારિપનિકાસમિતિ, १- मनगुप्ति, ७-वयनगुप्ति भने ८-अयगुप्ति (सभू-सारी
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy