SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ શ્રી કેશિગૌતમીયાધ્યયન-૨૩ ठाणे अ इइ के वृत्ते, केसी गोअममब्बवी। केसोमेवं बुवंत तु, गोअमो इणमब्बवी ॥२॥ निव्वाणंति अबाहन्ति, सिद्धिलोगग्गमेव य । खेमं सिवं अणाबाह', जं चरति महेसिणो ॥८३॥ तं ठाणं सासयं वासं, लोगग्गंमि दुरारुह। जं संपत्ता न सोअंति, भवोहंत करा मुणी ॥८४॥ ॥षइभिःकुलकम् ॥ साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥७२॥ शारीरमानसैः दुःखे, बर्बाध्यमानानां प्राणिनाम् । क्षेमं शिवमनाबाधं, स्थानं किं मन्यसे मुने ! ॥८॥ अस्त्येकं ध्रुवं स्थानं, लोकाग्रे दुरारोहम् । यत्र नास्ति जरामृत्यू, व्याधयो वेदनास्तथा ॥८१॥ स्थानमिति क उक्तः, केशिौतममब्रवीत् । ततः केशि ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥८२॥ निर्वाणमित्यबाधमिति, सिद्धि लोकाग्रमेव च । क्षेमं शिवमनाबाधं, यं चरन्ति महर्षयः ॥८३॥ तं स्थानं शाश्वतं वासं, लोकाग्रे दुरारोहम् । यत्सम्प्राप्ता न शोचन्ति, भवौधान्तकरा मुनयः ॥८४॥ ॥ षड्भिः कुलकम् ॥ અર્થ-હે ગૌતમ ! તમારી પ્રતિભા પરમ છે, કે જે પ્રતિભાએ મારા સંશયનું નિરાકરણ કર્યું. હવે હું બીજે પ્રશ્ન મૂકું છું તેનું તમે નિરાકરણ કરે ! શ્રી કેશી કહે છે કેકહે મુનિ! શરીર અને મનના દુઃખેથી રીબાતા
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy