________________
શ્રી કેશિગૌતમીયાધ્યયન-૨૩ *
११७ કેમ કે–તેજ સંસારસાગરને તરી જાય છે. સંસાર સાગર કહેવાય છે અને તે સાગરની માફક અપાર હે ઈ તરવાને छ-ताय छे. (१८ थी ७३-८८3 थी ८८७)
साहु गोयम ! पण्णा ते, छिन्नो मे संसओ इमो ।
अन्नोवि संसओ मज्झं, तमे कहसु गोयमा ! ॥७४॥ - अंधयारे तमोघोरे, चिट्ठन्ति पाणिणो बहू ।
को करिस्सइ उज्नोयं, सव्वलोअम्मि पाणिणं ? ॥७५॥ . उग्गओ विमलो भाणू, सव्वलोअप्पह करो।
सो करिस्सइ उज्जोयं, सबलोअंमि पाणिणं ॥७६॥ भाणू अ इइ के वुत्ते ? केसी गोअममब्बवी। तो केसि बुवंत तु, गोअमो इणमब्बवी ।।७७॥ उग्गओ खीणसंसारो, सवण्णू जिणभक्खरो । सो करिस्सइ उज्जोयं, सव्वलोअम्मि पाणिणं ॥७८॥
॥पञ्चभिःकुलकम् ॥ साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ।।७४॥ अन्धकारे तमसि घोरे, तिष्ठन्ति प्राणिनो बहु । कः करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् ।।७५।। उद्गतो विमलो .. भानुस्सर्वलोकप्रभाकरः । स करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् ॥७६॥ भानुश्चेति क उक्तः, केशिर्गौतममब्रवीत् । ततः केशिं ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥७७॥