SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ શ્રી કેશિગૌતમીયાધ્યયન-૨૩ * ११७ કેમ કે–તેજ સંસારસાગરને તરી જાય છે. સંસાર સાગર કહેવાય છે અને તે સાગરની માફક અપાર હે ઈ તરવાને छ-ताय छे. (१८ थी ७३-८८3 थी ८८७) साहु गोयम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तमे कहसु गोयमा ! ॥७४॥ - अंधयारे तमोघोरे, चिट्ठन्ति पाणिणो बहू । को करिस्सइ उज्नोयं, सव्वलोअम्मि पाणिणं ? ॥७५॥ . उग्गओ विमलो भाणू, सव्वलोअप्पह करो। सो करिस्सइ उज्जोयं, सबलोअंमि पाणिणं ॥७६॥ भाणू अ इइ के वुत्ते ? केसी गोअममब्बवी। तो केसि बुवंत तु, गोअमो इणमब्बवी ।।७७॥ उग्गओ खीणसंसारो, सवण्णू जिणभक्खरो । सो करिस्सइ उज्जोयं, सव्वलोअम्मि पाणिणं ॥७८॥ ॥पञ्चभिःकुलकम् ॥ साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ।।७४॥ अन्धकारे तमसि घोरे, तिष्ठन्ति प्राणिनो बहु । कः करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् ।।७५।। उद्गतो विमलो .. भानुस्सर्वलोकप्रभाकरः । स करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् ॥७६॥ भानुश्चेति क उक्तः, केशिर्गौतममब्रवीत् । ततः केशिं ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥७७॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy