SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११४ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે બીજો ભાગ अस्थि एगो महादीवो, वारिमज्झे महालओ। महाउदगवेगस्स, गई तत्थ न विज्जई ॥६६॥ दीवे य इइ के वुत्ते ? केसी गोयममब्बती । तओ केसि बुवंत तु, गोयमो इणमब्बवी ॥६७॥ जरामरणवेगेणं, वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्ठा य, गई सरणमुत्तमं ॥६॥ ॥पंचभिःकुलकम् ॥ ' साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥६४॥ महोदकवेगेन, वाद्यमानानां प्राणिनां । शरणं गति प्रतिष्ठां च, द्वीपं कं मन्यसे मुने ! ॥६५॥ अस्त्येको महाद्वीपो, वारिमध्ये महालयः । महोदकवेगस्य, गतिस्तत्र न विद्यते ॥६६॥ द्वीपश्चेति क उक्तः, केशिगौतममब्रवीत् । ततः केशि ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥६॥ जरामरणवेगेन, वाह्यमानानां . प्राणिनाम् । धर्मो द्वीपं प्रतिष्ठा च, गतिश्शरणमुत्तमम् ॥६८॥ ॥ पञ्चभिःकुलकम् ॥ અથ–હે ગૌતમ ! આપની બુદ્ધિ પરમ શ્રેષ્ઠ છે, કે જે પ્રજ્ઞાએ આ મારે સંશય દૂર કર્યો છે. હવે બીજે પણ સંશય જે રજુ થાય છે તેને પણ આ૫ ખુલાસો કરે! હે ગૌતમ મુનિ ! મહાસાગરના મહા-જલના વેગથી તણાતા પ્રાણીઓને શરણ રૂપ, ગતિ રૂપ કે પ્રતિષ્ઠા રૂપ કઈ દ્વીપને
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy