________________
-
૧૧૨
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજે ભાગ ધર્મ-- અભ્યાસ માટે કંથક-જાતિમાન ઘેડાની માફક સારી રીતિએ હું લગામમાં–કાબૂમાં કરૂં છું, અર્થાત દુષ્ટ ઘેડે પણ જે નિગ્રહયોગ્ય હોય તે જાતિવાન અશ્વ જે જ છે. ( ५४ थी ५८-८७८ थी ८८२)
साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोवि संसो मझ, त मे कहसु गोयमा ! ॥५९॥ कुपहा बही लोए, जेहिं नासंति जंतुणो । अद्धाणे काह वéतो, न नस्ससि गोअमा ? ॥६॥ जे य मग्गेण गच्छंति. जे य उम्मग्गदिया। ते सव्वे विइया मझ, तो न नस्सामहं मुणी ! ॥६१॥ मग्गे य इइ के वुत्ते ! केसी गोयममब्बवीं । तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥६२।। कुप्पवयणपासंडी, सव्वे उम्मग्गपट्ठिया । सम्मग्गं तु जिणक्खाय, एस मग्गे हि उत्तमे ॥६३॥
॥ पंचभिःकुलकम् ॥ साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥५९॥ कुपथा बहवो लोके, यः नश्यन्ति जन्तवः । अध्वनि कथं वर्तमानस्त्वं, न नश्यति गौतम ! ॥६०॥ ये च मार्गेण गच्छन्ति, ये चोन्मार्गप्रस्थिताः । ते सर्वे विदिता मम, ततो न नश्याम्यहमुने ! ॥६१।। मार्गश्चति क उक्तः, केशिौतममब्ररीत् । ततः केशि ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥६२॥