________________
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ जइतं काहिसि भावं, जा जा दिच्छसि नारिओ। वायाविद्धव्व हडो, अअिप्पा भविस्ससि ॥४४॥ गोवालो भंडवालो वा, जहा तव्याणिस्सरो। एवं अणिस्सरो तं पि, सामण्णस्त भविस्ससि ॥४५॥
॥ सप्तभिःकुलकम् ॥ दृष्ट्वा रथनेमि तं, भग्नोद्योगपराजितं । राजीमत्यसम्भ्रान्ताऽऽत्मानं समवारीत् तत्र ।।३९॥ अथ सा राजवरकन्या, सुस्थिता नियमत्रो । जाति कुलं च शीलं च, रक्षन्ती तकमवादीत् ॥४॥ यद्यसि रूपेण वैश्रमणो, लालित्येन नलकूबरः । तथाऽपि त्वां नेच्छामि, यद्यसि साक्षात्पुरंदरः ।।४२॥ धिगस्तु ते अयशस्कामिन् ! यस्त्वं जीवितकारणात् । वान्तमिच्छस्यापातुं. श्रेयस्ते मरणं भवेत् ॥४२॥ अहं च भोगराजस्य, · त्वं चास्यंधकवृष्णेः । मा कुले गन्धनानां भूव, संयम निभृतश्वर ॥४३॥ यदि वं करिष्यति भावं, या' या द्रक्ष्यसि नारीः । वाताविद्धो इत्र हडो, अस्थितात्मा भविष्यसि ॥४४॥ गोपालो भण्डपालो वा, यथा तद्रव्यस्थानीश्वरः । एवमनीश्वरस्त्वमपि, श्रामण्यस्य भविष्यसि ! ॥४५॥
॥ सप्तभिः कुलकम् ॥ અર્થ-હવે સંયમમાં ઉત્સાહના ભંગવાળા અને સ્ત્રપરીષહથી હારેલા તે રથનેમિને જઈ બલાત્કારથી આ અકાર્ય કરનાર નથી–એમ માની, નિર્ભય બનેલા રામતી, વસોથી પિતાના શરીરને ઢાંકી દે છે. ઇન્દ્રિય સંયમમાં અને દીક્ષામાં