________________
परिशिष्ट १ (१) (अ) किं ! जीवो तप्परिणओ (दा० १) पुवपडिवन्नओ उ जीवाणं । जीवस्स व जीवाण व पडुच्च पडिवजमाणं तु ॥ (आव० नि० ८९२); (आ) जीवस्स सो जिणस्स व अजीवस्स उ जिणिंदपडिमाए । जीवाण जतीणं पिव अज्जीवाणं तु पडिमाणं ॥१॥ जीवस्साजीवस्स य जइणो बिंबस्स चेगओ समयं । जीवस्साजीवाण य जइणो पडिमाण चेगत्थं ॥२॥ जीवाणमजीवस्स य जईण बिंबस्स चेगओ समयं । जीवाणमजीवाण य जईण पडिमाण चेगत्थं (हरि० टी० पृ० ३८०) (पृ० ११२) तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पञ्चक्खाइ० (उपा० सू० ६). (२) निर्थिकां न कुर्वीत जीवेषु स्थावरेष्वपि । हिंसामहिंसाधर्मशः कासन्मोक्षमुपासकः॥ (योग० प्र० २ श्लो० २१) ३ (आ) तित्थाइसेससंजय० (आव०नि० ५५८) 'तीर्थ' गणधरस्तस्मिन् स्थिते सति । (हारि० टी० पृ० २३३); (इ) तित्थं भंते ! तित्थं तित्थकरे तित्थं ? गोयमा! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउवण्णो समणसंघो, पढमगणहरो वा। (हरि० टी० पृ० ५९). (४) प्रत्यक्षतो न भगवानृषभो न विष्णु-रालोक्यते न च हरो न हिरण्यगर्भः। तेषां स्वरूपगुणमागमसम्प्रभावात्, ज्ञात्वा विचारयत कोऽत्र परापवादः॥ (लोकत०नि० श्लो० २२); आगमं आयरंतेणं, अत्तणो हियकंखिणा । तित्थनाहो गुरू धम्मो, सब्वे ते बहुमन्निया ॥ (स० सप्तति श्लो० २७). (५) समतिपवित्ती सव्वा आणाबज्झत्ति भवफला चेव । तित्थगरुहेसेणविण तत्तओ सा तद्देसा॥ (पंचागा. ३५७) (पृ० १२४) "चोद्दसपुत्री चउनाणोवगए सव्वक्खरसनिवाई,” (भग० सू० ७).