SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ त्ति कट्ट दोच्चं पि तच्चं पि घोसणयं घोसेह । घोसेत्ता खिप्पमेव ममेयं पच्चप्पिणह । " तए णं ते कोडंबिय० [जाव] पच्चप्पिणन्ति । तत्थ णं रायगिहे नगरे सुदंसणे नाम सेठी परिवसइ [अड्डे । तए णं से सुदंसणे समणोवासए 5 यावि होत्था, अभिगयजीवाजीवे [जाव विहरइ । तेणं कालेणं तेणं समएणं समणे भगवं [जाव समोसढे [0] विहरइ । तए णं रायगिहे नगरे (सिंघाडग [0] बहुजणो) अण्णमण्णस्स एवमाइक्खइ [ जाव] । “किमंग पुण विपुलस्स अट्ठस्स गहणाए [.]।" एवं तस्स सुदं- 10 सणस्स बहुजणस्स अंतिए एयं सोच्चा निसम्म अयं अब्भत्थिए [४] । “ एवं खलु समणे [जाव] विहरइ । तं गच्छामि । णं [0] वंदामि [०]' । एवं संपेहेइ । संपेहित्ता जेणेव अम्मापियरो तेणेव उवागच्छइ । उवागमित्ता करयल [0] अञ्जलि कट्ट एवं वयासी । " एवं खलु 15 अम्मयाओ! समणे [जाव] विहरइ । तं गच्छामि । णं समणं भगवं महावीरं वंदामि नमसामि [ जाव ] पज्जुवासामि । ” तए णं सुदंसणं सेट्टि अम्मापियरो एवं वयासी । " एवं खलु पुत्ता ! अज्जुणए मालागारे [जाव घाएमाणे 20 विहरइ । तं मा णं पुत्ता! समणं भगवं महावीरं वंदए निग्गच्छाहि । मा णं तव सरीरयस्स वावत्तीभविस्सइ। तुमणं इहगए चेव समणं भगवं महावीरं वंदाहि नमसाहि।" 77. ACDE अभिगय. B. अभिमय.
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy