________________
ण्हाया [ जाव विभूसिया, बहूहिं खुजाहि [जाव परिक्खित्ता सयाओ गिहाओ पडिणिक्खिमइ । पडिणिक्खमित्ता जेणेव रायमग्गे तेणेव उवागच्छइ । उवागमित्ता रायमगंसि कणगतिंदूसपणं कीलमाणी चिठ्ठइ । तेणं कालेणं तेणं समएणं अरहा अरिहणेमी समोसढे । परिसा निग्गया । तए णं से 5 कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे पहाए [ जाव] विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हथिखंधवरगए सकोरंटमल्लदामेणं धरेजमाणेणं सेअवरचामराहिं उधुव्वमाणीहिं बारवईए नयरोए भझंमज्झेण अरहओ अरिट्ठणेमिस्स पायर्वदए निग्गच्छमाणे सोमं दारियं पासइ । पासित्ता 10 सोमाए दारियाए रूवेणं य जोवणेणं य लावण्णेणं य जाव] विम्हिए। तए णं कण्हे | 0] कोडंबियपुरिसे सद्दावेइ । सदावि एवं वयासी । “गच्छह णं तुब्भे देवाणुप्पिया ! सोमिलं माहणं जायित्ता सोमं दारियं गेण्हह । गेण्हित्ता कण्णतेउरंसि पक्खिबह । तए णं एसा गयसुकुमालस्स 15 कुमारस्स भारिया भविस्सइ ।" तए णं कोडंबिय [जाव] पक्खिवंति । तए णं से कण्हे वासुदेवे बारवईए नयरीए मज्झमझेणं निग्गच्छइ । निग्गमित्ता जेणेव सहसंबवणे उजाणे [जाव] पज्जुवासइ । तए णं अरहा अरिट्ठणेमी कण्हस्स वासुदेवस्स गयसुकुमालस्स तीसे य धम्मकहाए । 20 कण्हे पडिगए । तए णं से गयसुकुमाले अरहओ अरिट्रणेमिस्स अन्तिए धम्मं सोचा "जं नवरं अम्मापियरं आपु. च्छामि" जहा मेहो महेलियावजं [जाव वड्रियकुले । तए णं से कण्हे वासुदेवे इमीसे कहाए लद्धडे समाणे जेणेव गयसुकुमाले तेणेव उवागच्छइ । उयागमित्ता गयसुकुमालं 25 आलिंगइ । आलिंगित्ता उच्छंगे निवेसेइ । निवेसित्ता एवं वयासी । “ तुमं ममं सहोदरे कणीयसे भाया । तं मा णं