________________
[जाव ] अणुप्पत्त, अरहओ अरिडणेमिस्स अंतियं मुंडे [जाव] पव्वइस्सइ ।” कण्हं वासुदेवं दोच्चं पि तच्चं पि एवं वदइ । वदित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए।
तए णं से कण्हे वासुदेवे पोसहसालाओ पडिणिवत्तइ । 5 जेणेव देवई देवी तेणेव उपागच्छह । उवागमित्ता देवईए
देवीए पायग्गहणं करेइ । करित्ता एवं वयासी । “होहिइ णं अम्मो ! सहोदरे कणीयसे " त्ति कट्ट देवई देवीं ताहिं इट्ठाहिं [ जाव ] आसासेइ । आसासित्ता जामेव दिसं पाउ
भूए तामेव दिसं पडिगए । 10 तए णं सा देवई देवी अण्णया कयाइं तंसि तारिसगंसि
[जाव] सीहं सुमिणे पासेत्ता पडिबुद्धा [जाव ] पाढया हहियया परिवहइ । तए णं सा देवई देवी नवण्हं मासाणं जासुमिणारत्तबंधुजीवअलक्खारससरसपारिजातकतरुणदि
वायरसमप्पभं सव्वणयणकंतं सुकुमालं [जाव सुरूवं गयतालु15 यसमाणं दारयं पयाया । जम्मणं जहा मेहकुमारे [ जाव ] ।
"जम्हा णं अम्हं इमे दारए गयतालुसमाणे, तं होउणं अम्ह एयस्स दारगस्स नामधेज्जे गयसकुमाले।" तए णं तस्स दारगस्स अम्मापियरे नामं करेंति ‘गयसुकुमोलो' त्ति ।
सेसं जहा मेहे [जाव] भोगसमत्थे जाए यावि होत्था। 20 तत्थ णं बारवईए नयरीए सोमिले नाम माहणे परि
वसइ [ अड़े०] रिउव्वेदे [ जाव ] सुपरिणिहिए यावि होत्था । तस्स सोमिलमाहणस्स सोमसिरी नामं माहणी होत्था [सूमाल०] । तस्स णं सोमिलम्स धूआ सोमसिरीए माह
णीए अत्तया सोमा नामं दारिया होत्था । सोमाला [ जाव] 25 सुरूवा; रूवेणं [जाव] लावण्णेणं उक्किठ्ठा; उकिट्ठसरीरा
यावि होत्था । तए णं सा सोमा दारिया अण्णया कयाइ