________________
णस्स अयमट्ठे पण्णत्ते । एवं जहा गोयमो तहा सेसा । वही पिया । धारिणी माया । समुद्दे सागरे गंभीरे थिमि अयले कंपिल्ले अक्खो पसेणई विण्हू एए एगगमा २० ।
20 "
पढमो वग्गो । दस अज्झयणा पण्णत्ता । [ Sūtra. 2 ]
[ दोच्चो वग्गो ]
((
59 जइ दोच्चस्स वग्गस्स० ॥ उक्खेवओ ॥ " तेणं कालेणं तेणं समपणं बारवईए नयरीए वण्हो पिया, धारिणी माया,
अक्खोभसागरे खलु समुद्दहिमवंत अचल 'नामे य । धरणे य पूरणे वि य अभिचंदे चेव अट्टम ||
जहा पढमे वग्गे तहा सव्वे अट्ठ अज्झयणा । गुणरयणं तवोकम्मं । सोलसवासाई परियाओ । सेत्तु मासियाए issure सिद्धे ॥ [ sutra 3 ]
3)
[ तच्चो वग्गो ]
66
""
जइ तच्चस्स० ॥ उक्खेवओ ॥
""
एवं खलु जंबू ! तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पण्णत्ता । तं जहा ।
20. A बिहू एए एगगमा; BC विण्डू एगगमो D विन्दु एगेगमा E बिहुए एए एगगमा; Barnett notes विण्हू and विण्ह. 21. All Mss अचल; अयंल is more in keeping with the language.
5
10
15