SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [ पृष्ट० ४५. ] (१) सहत इत्यादीनि एकार्थानि पदानीति केचित्। अन्ये तु सहते भयाभावेन क्षमते कोपाभावेन तितिक्षते दैन्याभावेन अधिसहते आधिक्येन सहत इति। (५-६) 'अदीणे' त्यादि,तत्रादीनः शोकाभावात् अविमना न शुन्यचित्तः अकलुषो द्वेषवर्जितत्वात् अनाविलः जनाकुलो वा निःक्षो भत्वात् अविषादी किं मे जीवितेनेत्यादिचिन्तारहितः अत एवापरितान्तः अविश्रान्तो योगः समाधिर्यस्य स तथा स्वार्थिकेनन्तत्त्वाच्चापरितान्तयोगी। ( ११ ) 'बिल'मिवेत्यादि, अस्यायमों-यथा बिले पन्नगः पार्थ्यासंस्पर्शनात्मानं प्रवेशयति तथा यमाहारं मुखेनासंस्पृशन्निव रागविरहितत्वादाहारयति-अभ्यवहरतीति । [ पृष्ट० ४७. ] (१) अतिमुक्तककथानके किञ्चिल्लिख्यते (१५) 'इंदट्ठाणे'त्ति योन्द्रयष्टिरूर्वीक्रियते । [ पृष्ट० ४८. ] (५) 'जा णं'ति येन भिक्षां दापयामि णमित्यलङ्कारे । [ पृष्ट० ४९. ] (९) 'जाव पडिदंसेइ' त्ति इह यावत्करणात् 'गमणाए पडिक्कमइ भत्तपाणं आलोएइ'त्ति द्रष्टव्यं । [ पृष्ट० ५०. ] (९-१०) काहे वत्ति कस्यां वेलायां प्रभातादिकायां 'कहिं वत्ति क्व क्षेत्रे, 'कहं व 'ति केन प्रकारेण, 'कियच्चिरेण' कियति कालेऽतिक्रान्ते, इत्यर्थः । 'कम्माययणेहिं' ति कर्मणां-ज्ञानावरणादीनामायतनानिआदानानि तैः । कर्मणां शानावरणादीनामायतनानि
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy