________________
९८
विविधस्वभावा द्वाविंशतिः परीषहाः । उपसर्गाच षोडश । 'ग्रामकण्टका' इन्द्रियग्रामस्य बाधकत्वेन कण्टका इवेति ।
[ पृष्ट० ३३. ]
(५) ' अट्ठवि पउमावइसरिसाओ' त्ति पद्मावत्या सहाष्टौ, ताश्च पद्मावतीसदृशाः । समानवक्तव्यता इत्यर्थः । परं नामसु विशेषः । एवं च 'अट्ठ अज्झयण'त्ति एतान्यष्टावध्ययनानि च वासुदेवभार्याष्टकप्रतिबद्धत्वात् । अन्त्यं तु अध्ययनद्वयमष्टकविलक्षणं वासुदेवस्नुषाप्रतिबद्धत्वादिति । पञ्चमस्य वर्गस्य निक्षेपो वाच्यः । [ पृष्ट० ३४ ]
( ३-७ ) षष्ठस्य चोपक्षेपस्तत्र च षोडशाध्ययनानि तेषु लोकेनाष्टावष्टौ तु गाथयोक्तानीति । [ ० ३५. ]
(१४) ' किन्हे जाव 'त्ति इह यावत्करणात् किन्हे किन्होभासे नोले नीलोभासे ' इत्यादि मेघनिकुरम्बभूत इत्येतदन्त आरामवर्णको दृश्यः । [ पृ० ३६. ]
( १०-११ ) 'ललिय 'त्ति दुर्ललितगोष्ठी भुजङ्गसमुदायः । आढ्या यावच्छन्दाद्दीप्ता बहुजनस्यापरिभूता । 'जं कयसुकय 'त्ति यदेव कृतं शोभनमशोभनं वा तदेव सुष्ठु कृतमित्यभिमन्यते पितृपौ - रादिभिर्यस्याः सा यत्कृतसुकृता । ( १३ ) ' पमोए त्ति महोत्सवः ।
[ पृष्ठ० ३७. ] ( ३ ) ' अग्गाई 'त्ति अग्रे भवान्यग्राणि प्रधानानीत्यर्थः वराणि तान्येव, एकार्थशब्दोपादानं तु प्राधा
6