________________
९४
भुज इत्यर्थः अणिमिसनयणे सुक्कपोग्गलनिरुद्धदिट्ठी' (९१२) 'सामिधेयस्स'त्ति समित्समूहस्य 'समिहाओ'त्ति इन्धनभूताः काष्ठिकाः 'दब्भे'त्ति समूलान् दर्भान् 'कुसे' त्ति दर्भाग्राणीति ‘पत्तामोडयं यत्ति शाखिशाखाशिखामोटितपत्राणि देवतार्चनार्थानीत्यर्थः । (१९) 'अदिदोसपइयंति दृष्टो दोषश्चौर्यादिर्यस्याः सा तथा सा चासौ पतिता च-जात्यादेर्बहिष्कृतेति दृष्टदोषपतिता न तथेत्यदृष्टदोषपतिता अथवा न दृष्टदोषपतितेत्यदृष्टदोषपतिता, 'कालवत्तिणिन्ति काले-भोगकाले यौवने वर्तत इति कालवर्तिनी,तां 'विप्पजहित्ता विप्रहाय।(२५-२६) फुल्लियकिंसुयसमाणे'त्ति विकसितपलाशकुसुमसमानान् रक्तानित्यर्थः 'खादिराङ्गारान्' खदिरदारुविकारभूताङ्गारान् कहल्लेणं' कप्परेण । [पृष्ट० १८. ]
(४)अत्यर्थं यावत्करणाद्वहव एकार्थाः विपुला तीव्रा चण्डा प्रगाढा कवी कर्कशा इत्येवंलक्षणा द्रष्टव्याः। (६) 'अप्पदुस्समाणे'त्ति अप्रद्विषन्-द्वेषमगच्छन्नित्यर्थः ( ९ ) 'कम्मरयविकिरणकर ' कर्मरजोवियोजकम् ' अपुव्वकरणं 'ति अष्टमगुणस्थानकम् । (१०) 'अणंते' इह यावत्करणादिदं दृश्यम्-' अणुत्तरे निव्वाधार निरावरणे कसिणे पडिपुण्णे त्ति । (११) 'सिद्धे' इह यावत्करणात् 'बुद्धे मुत्ते परिणिव्वुए'त्ति दृश्यं, (१५) 'गीतगंधवनिनाए'त्ति गीतं सामान्य गन्धर्व तु मृदङ्गादिनादसम्मिश्रमिति,(१९) भडचडगरपहकरवंदपरिक्खित्ते' भटानां ये चटकरप्रहकरा-विस्तारवत्समूहास्तेषां यद्वन्दं तेन परिक्षिप्तः । (२१) पहारेत्थ गमणोर' त्ति गमनाय संप्रधारितवानित्यर्थः ।