________________
(१४-१५) निक्खमणं जहा महाबलस्स' यथा भगवत्यां महाबलस्य निष्क्रमणं राज्याभिषेकशिबिकारोहणादिपूर्वकमुक्तमेवस्यापि वाच्यं । किमन्तम् ? इत्याह-'जाव तमाणाए तहा २ जाव संजमइत्ति तस्य प्रव्रजितस्य किल भगवानुपदिशति स्म-एवं देवाणुप्पिया ! गंतव्वं चिद्रियव्वं निसीयव्वं तुट्टियव्वं भुंजयव्वं भासियव्वं एवं उट्टाए २ पाणेहिं भूतेहिं सत्तेहिं संजमेणं संजमेणं संजमियव्वं अस्सि च णं अट्ठे नो पमाइयव्वं, तए णं गयसुकुमाले अणगारे अरहओ अरिहनेमिस्स अंतिए इमं एयारूवं धम्मियं उवएसं सम्म पडिच्छइ तमाणाए तह गच्छइ तह चिट्टइ तह निसीयइ तह निसीयइ तह तुयट्टइ तह भुंजइ तह उट्टाए २ पाणेहिं ४ संजमेणं संजमइ' (१८-१९)जं चेव दिवसं पव्वइए' इत्यादि, यदिह तदिनप्रव्रजितस्यापि गजसुकुमारमुनेः प्रतिमाप्रतिपत्तिरभिधीयते तत्सर्वज्ञेनारिष्टनेमिनोपदिष्टत्वादविरुद्धमितरथा प्रतिमाप्रतिपत्तावयं न्यायो यथा'पडिवज्जइ एयाओ संघयणधिईजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुण्णाओ ॥१॥ गच्छेच्चिय निम्माओ जा पुवा दस भवे असंपुण्णा । नवमस्स तइयवत्थु होइ जहण्णो सुयाभिगमो ॥२॥" [प्रतिपद्यते एताः संहननधृतियुतो महासत्त्वः प्रतिमा । भावितात्मा सम्यग् गुरुणाऽनुज्ञातः ॥१॥ गच्छे एव निर्मात: यावत् पूर्व णि दश भवेयुरसंपूर्णानि। नवमस्य तृती
यवस्तु भवति जघन्यः श्रुताधिगमः ॥२॥ ] इति, [ पृष्ट० १७. ]
(७) ईसिपब्भारगएणति ईषदवनतवदनेन 'जाव'त्ति करणात् एतद्दष्टव्यं ‘वग्धारियपाणी' प्रलम्ब