________________
तए णं सा मुकण्ही अजा तेणं उराले [जाव] सिद्धी ।
॥ निक्खेवओ ॥ पंचमझयणं ॥ [Sutra 21]
एवं महाकण्हा वि । नवरं खुड्डागं सवओंभई 5 पडिस उवसंपज्जित्ताणं विहरइ । चउत्थं करेइ । करित्ता
सव्वकामगुणिय पारेई । पारिता छ? करेई २ । सव्व० २। अट्ठमै० २ । सव्व० २। दसमं० २। सव्व० २ । दुवालसमं० २ । सम्व० २। अट्ठम २। सव्व० २ ।
दसमं० २ । सव्व० २ । दुवालसमं० २ । सव्व० २। 10 चउत्थं० २ । सव्व० । छटुं २ । सव्व २। दुवालसं०
२। सव्व० २। चउत्थं० २ । सव्व० २। छटुं० २ । सव्व० २ । अट्ठमं० २ । सव्व० २ । दसमं० २ । सव्वा २। छटुं० २ । सव्व० २। अट्ठमं० २ । सब्व० २।
दसमं० २ । सव्व० २। दुवालसं० २। सब० २। 15 चउत्थं० २ । दसमं० २। सव्व० २। दुवालसमै० २।
सव्व० २ । चउत्थं० २ । सव्व०२ । छटुं० २। सव्व० २। अट्ठमं० २। सव्व० ॥
एवं खलु एवं खुड्डागसव्वओभहस्स तवोकम्मस्स पढमं परिवाडि तिहिं मासेहिं दसहिं दिवसेहि 20 अहासुत्तं [जाव आराहित्ता दोच्चाए परिवाडीए चउत्थं
करेइ । करित्ता विगइवज्जं पारेइ । पारित्ता जहा रयणावलीए तहा । एत्थ वि चत्तारि परिवाडीओ । पारणा तहेव । चउण्हं कालो संवच्छरो मासो दस य दिवसा ।
सेसं तहेव । [जाव] सिद्धा। 25 ॥ निक्खेवओ ॥ छठें अज्झयणं । [Sutra 22]
एवं वीरकण्हा वि । नवरं महालयं सवओ