SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ तए णं सा मुकण्ही अजा तेणं उराले [जाव] सिद्धी । ॥ निक्खेवओ ॥ पंचमझयणं ॥ [Sutra 21] एवं महाकण्हा वि । नवरं खुड्डागं सवओंभई 5 पडिस उवसंपज्जित्ताणं विहरइ । चउत्थं करेइ । करित्ता सव्वकामगुणिय पारेई । पारिता छ? करेई २ । सव्व० २। अट्ठमै० २ । सव्व० २। दसमं० २। सव्व० २ । दुवालसमं० २ । सम्व० २। अट्ठम २। सव्व० २ । दसमं० २ । सव्व० २ । दुवालसमं० २ । सव्व० २। 10 चउत्थं० २ । सव्व० । छटुं २ । सव्व २। दुवालसं० २। सव्व० २। चउत्थं० २ । सव्व० २। छटुं० २ । सव्व० २ । अट्ठमं० २ । सव्व० २ । दसमं० २ । सव्वा २। छटुं० २ । सव्व० २। अट्ठमं० २ । सब्व० २। दसमं० २ । सव्व० २। दुवालसं० २। सब० २। 15 चउत्थं० २ । दसमं० २। सव्व० २। दुवालसमै० २। सव्व० २ । चउत्थं० २ । सव्व०२ । छटुं० २। सव्व० २। अट्ठमं० २। सव्व० ॥ एवं खलु एवं खुड्डागसव्वओभहस्स तवोकम्मस्स पढमं परिवाडि तिहिं मासेहिं दसहिं दिवसेहि 20 अहासुत्तं [जाव आराहित्ता दोच्चाए परिवाडीए चउत्थं करेइ । करित्ता विगइवज्जं पारेइ । पारित्ता जहा रयणावलीए तहा । एत्थ वि चत्तारि परिवाडीओ । पारणा तहेव । चउण्हं कालो संवच्छरो मासो दस य दिवसा । सेसं तहेव । [जाव] सिद्धा। 25 ॥ निक्खेवओ ॥ छठें अज्झयणं । [Sutra 22] एवं वीरकण्हा वि । नवरं महालयं सवओ
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy