SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ चन्द्ररत्नम् ११] सरसामोदव्याख्यासहितम् । सामान्यगुणयुक्तश्च धीरशान्तो द्विजादिकः। श्रीसहुरुर्जयत्युच्चैर्युतो दैव्यैव संपदा ॥५॥ गोक्षीराब्धेः शिवगुरुविवुधसहायोऽच्युतः समुद्दभ्रे । नायकनिर्णयरूपं चन्द्राख्यं रुद्रसंख्यमपि रत्नम् ॥ ६ ॥ षाय वह्नः सर्वभुजो यथा' इति कथं श्रीशुकसमाधानमिति वाच्यम् । तस्येश्वरा णामितीश्वरत्वेन समाधानस्य विवक्षितत्वात् । तत्रायमाशयः। ईश्वरस्य नित्यपूर्णकामत्वेपि समुद्रमथने समुद्भतया लक्ष्म्या क्षत्रियत्वेन विष्णुरेव विश्वसुन्दर्या. पि वृतस्तेन 'स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः' इति वैदुरिकन्याया. त्समुद्रोद्भूतसात्विकादिसर्वदेवाङ्गनाभिः स एव कामितोऽभूत् । तेन 'तन्मनोरथपू. रणार्थ' 'संभवन्तु सुरस्त्रियः' इति ब्रह्माणमभ्यनुज्ञा। तत्र सात्विकीनामुद्वाह एव षोडसहस्रसप्ताधिकैकशतानामपि। रुक्मिणीतु विवाहेऽपि लक्ष्म्यवतारत्वान तथा । राजसीनामिह गोप्यात्मनैवोपभोगस्तामस्यास्त्वेकायाः कुब्जाया एव स इति न काप्यनुपपत्तिः ॥ ४ ॥ एवं शान्तमपि नायकं लक्षयति-सामान्येति । इद. मपि पूर्वार्धं प्राग्वदेव । सामान्यगुणास्तु नेता विनीत इत्यादयः प्रागुक्ता एव । द्विजादिक इत्यत्रादिपदेन क्षत्रियादिग्रहः । तमुदाहरति-श्रीति । श्रीमत्त्वमणिमादियोगैश्वर्यवत्त्वम् , सत्वमद्वैतब्रह्मनिष्ठत्वम् , गुरुत्वमनन्यशरणागतकरुणानुग्रहप्रवीणत्वम् , अतएव दैव्यैव संपदा 'अभयं सत्वसशुद्धिः' इति श्रीमद्भगवद्गीताप्रसिद्धयेत्यर्थः । अवधारणं तु लोकप्रसिद्ध कनककरितुरगरथपदात्यादिसंपादासार्थमेव । युतः युक्तः । अतएव उच्चैः सर्वोत्कटत्वेन जयति जगद्वन्द्यो भवतीत्यन्वयः। यथावा भर्तृहरिकृतवैराग्यशतके-'पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमनं विस्तीर्ण वस्त्रमाशादशकमपमलं तल्पमस्वल्पमुर्वी । येषां निःसङ्गताङ्गीकरणपरिणतिः खात्मसंतोषिणस्ते धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयति' इति ॥ ५ ॥ गोक्षीरेति । नायकेति । अतएव । चन्द्रेति । चन्द्र इत्याख्या यस्य तत्तथेत्यर्थः । चन्द्रे ह्युदात्तत्वरूपमौदार्य कुरङ्गकिशोरस्य करुणया खाङ्कस्थापनेन लाञ्छनापत्तेरप्यङ्गीकृतत्वालालित्याख्यं सौन्दर्य दर्शनीयतमत्वाच्छान्तत्वरूपमक्षुब्धत्वममृतमयत्वाच सुप्रसिद्धमेवेति भावः ॥ ६ ॥ ॥ इति श्रीमत्पदवाक्यप्रमाणक्षीरार्णवविहरणश्रीमदद्वैतविद्येन्दिरारमणष० सरसामोदे एकादशरत्नप्रकाशः संपूर्णः ॥ ११ ॥
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy