SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ५५२ साहित्यसारम् । [ उत्तरार्धे प्रेयसि प्रणतेऽप्यास्ते भूम्येकोल्लेखतत्परा। श्रुत्यन्तसंचरदृष्टिः स्रवदश्रुकलाकुला ॥ २३ ॥ सुरभिस्नेहसुनातां स्वानतां सस्मितां पतिः । रूंपैकालंकृतिं वीक्ष्य स्वरहःसुदृशं कृती॥ २४ ॥ कैवल्यरत्नपीठे या स्थिता पश्यति ताण्डवम् । स्वप्रेयसः परित्यक्ताम्बरस्यापि सतीह सा ॥२५॥ जनानुज्ञातानां च करणमुपवासानाम् । इत्यादि ॥ २२ ॥ प्रेयसीति । प्रेयसि खकीयनिरतिशयप्रेमपात्रीभूते खपतावित्यर्थः । एतेन बहिवैनोदिकरूपादिगर्वल. क्षणमानकरणेप्यन्तः प्रमप्राचुर्य सूच्यते । प्रणतेपि प्रसादनार्थ कृतप्रणामेऽपि सतीति यावत् । अपिना प्रार्थनकाष्ठात्वं प्रणामे व्यज्यते। श्रुतीति । श्रुत्यन्ते कर्णप्रान्तभागे संचरन्ती परिभ्रममाणा दृष्टिर्यस्याः सा तथा । एतेन मानसाम.. ग्रीरूपा यौवनलक्षणा द्योत्यते। अतएव स्रवदिति । निरुक्तमानस्य त्यागा। सामर्थ्यात्प्रेयःप्रणामस्याप्युत्तमनायिकात्वेन सहनाशक्तेश्च । स्रवन्ति नेत्राभ्यां स्खलन्ति च तान्यश्रूणि नेत्रोदकानि तेषां या कला लेशस्तत आकुला व्याकुली. भूतैतादृश्यपि । भूम्यकेति । भूमेः स्वावस्थानपृथ्व्याः । एकं केवलं य उल्लेखः खपादनखेन विलेखन तत्र तत्परा सादरैवास्त इत्यन्वयः । एतेन मानातिशयो ध्वन्यते। पक्षे श्रुतीति श्रुत्यन्तेषूपनिषद्भागेषु संचरन्ती तत्तात्पर्यनिर्णयार्थ परिभ्रममाणा एतादृशी या दृष्टिमननात्मिका चित्तवृत्तिरित्यर्थः। प्रेयसि 'तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा' इति श्रुतेः साक्षित्वे. नोपलक्षिते । अद्वैतवप्रकाशानन्दात्मनीत्यर्थः। प्रणतेपि निरुकखसंचारप्रदेशेषु विषयीभूतत्वेनातिनने सत्यपीति यावत् । अतएव श्रूयते 'तस्य भासा सर्वमिदं विभाति' इति । अतएव स्रवदिति प्रस्खलदानन्दाचलेशव्याकुलेत्यर्थः । भूम्ये. केति । भूमेः पञ्चमभूमिकादेर्य उल्लेखः कल्पनं तत्र तत्परा तन्मात्रपरायणाऽस्त इति ॥ २३ ॥ अथोद्देशक्रमप्राप्तां वासकतजामुदाहरति-सुरभीति । सुरभि सुगन्धि एतादृशं यत्स्नहं तैलं तेन सुनाता कृताभ्यङ्गस्नानामित्यर्थः । एतेन सकलसुरतसामग्रीसंपन्नत्वं सूच्यते । अतएव-स्वेति । खशब्देनात्र पतिरेव । तेन पत्युः खरत्यागार आगमनवेलायामेवोत्थाय प्रत्युद्गम्य तं प्रति कृतप्रणामामित्यर्थः। एतेन सतीधर्मधुरंधरवं ध्वन्यते । अतएव सेति सद्यः सुरतसामग्रीसंपत्समकालमेव कान्तागमनेन प्रमुदितामिात यावत् । तत्रापि-रूपैकेति । रूपं केशादिपादतलान्तयावदवयवसौष्ठवमव एका मुख्या अलंकृतिरलंकारपरं. परा यस्याः सा तथा तामित्यर्थः । अतएव सुदृशं वमृगाक्षीम् । स्वरहः खकी. यरत्यागारे । पतिः कान्तः । वीक्ष्य अवलोक्य । कृती कृतार्थोभूदिति संबन्धः ॥ २४ ॥ एवं स्वाधीनपतिकामप्युदाहरात-कैवल्यति । कैवल्यमिव निरतिशयसुखरूपमीदृशं यद्रनपीठं चिन्तामणिभयसिंहासनं तत्रेत्यर्थः । या स्थिता
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy