SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः॥ साहित्यसारविषयानुक्रमणिका । विषयः - पृष्ठं. विषयः १ धन्वन्तरिरत्नम्। | पदवरूपम् ... ... ( हेत्वादिनिर्णयः।) पदार्थयोद्वैविध्यम् ... मङ्गलाचरणम् ... ... ... १ वाक्यलक्षणम् ... ... ... २६ उपोद्धातः ... ... ... २ सुब्विभन्मुदेशः... ... ... २७ काव्यस्य चातुर्विध्यम् ... ४ प्रथमादिविभक्त्यर्थाः उपदेशत्रैविध्यम ... ... ५ वाक्यार्थद्वैविध्यम् ... अस्य कालत्रये सुखहेतुलम् ... ६ शाब्दबोधः ... ... खरहस्यम् ... ... ... ६ शाब्दबोधप्रक्रिया ... ... ३० स्मृत्यादौ काव्यालापनिषेधः ... ६ तत्र खलेकपोतन्यायः ... साहित्यशास्त्रखरूपलक्षणम् शक्तिग्रहस्याष्टविधत्वम् ... ... निर्दोषं पदकृत्यम् ... वाक्यपदार्थोऽष्टविधः ... .... गुणपदकृत्यसाधारणलक्षणम् तद्गणनायाः प्रयोजनम् ... ... रसादेर्गुणेष्वन्तर्भावः ... जात्यादिपदार्थाष्टकस्य व्यङ्गयो- .. कव्योदाहरणम् ... ... __ दाहरणानि ... ... ... काव्यद्वैविध्यम् ... ... वाक्यार्थपञ्चकोदाहरणानि ... ध्वनिकाव्योदाहरणम् ... असंयोगादीनि चतुर्दशैव ... रसकाव्यभेदस्याष्टविधत्वम् तेषां क्रमेणोदाहरणानि ... ... चित्रकाव्यद्वैविध्यम् ... प्रकरणप्राप्तार्थद्वयस्य व्यवस्था ... काव्यानौपम्यम् ... ... अर्थद्वयेऽप्यभिधायाम् ... प्रकरणोपसंहारः ... शाब्दीवृत्तिर्लक्षणा ... २ऐरावतरत्नम् लक्षणाखीकर्तुलाघवम् ... शब्दार्थस्वरूपविवरणम्... ... २२ प्राचां लक्षणालक्षणम् ... शब्दत्रैविध्यम् ... ... ... २३ खोक्तं लक्षणालक्षणम् ... ... तार्किकमतेन शक्तिवृत्तिः ... २३ निरूढालक्षणा ... ... मीमांसकमतेन शक्तिवृत्तिः ... २४ | गौणीलक्षणा ... ... ... ४४ प्राभाकरमतेन शक्तिवृत्तिः शुद्धायाःसारोपवसाध्यवसायत्वे... ४५ शक्तस्त्रैविध्यम् ... ... ... अस्याः समस्तादिभेदद्वैविध्यम् ... ४६ रूढेश्चातुर्विध्यम्... ... ... २५ अजहल्लक्षणा ... ... ... ४७
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy