SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः। २७ विषयः पृष्ठं. विषयः आजोव्यञ्जनार्थकषष्ठम् ... ३४६ अक्षरसंहतिलक्षणम् ... ... ३५० नालिकेरीपाकलक्षणम् ... ३४७ संमितत्वलक्षणम् ... ... ३५० शोभालक्षणम् ... ... उक्तिलक्षणम् ... ... विस्तरलक्षणम् ... ... ... ३४८ समतालक्षणम् ... ... ३५१ गाम्भीर्यलक्षणम् ... ... ३४८ गुणानामन्त वव्यवस्था ... ३५१ उदारत्वलक्षणम् ... ... ३४८ पूर्वार्धापसंहारः... ... ... ३५४ सहकारपाकलक्षणम् ... ... ३४९ | ____ अथोत्तरार्धम्। ८ कौस्तुभरत्नम्। समासना धर्मलुप्ता ... ... ३७७ अर्थचित्रालंकारप्रतिज्ञा ,.. ३५५ समासगा आर्थी धर्मलुप्ता ... ३७७ व्यतिरेकघटितलक्षणम् ... ३५९ तद्धितसमभिमता आर्थी धर्मलुप्ता ३७८ अलंकारखरूपम् ... ... ३६० | समासगा वाचकलुप्ता... ... ३७८ अर्थचित्रालंकारकत्वम् ... ३६२ कर्मणिक्यच्गतोपमा ... ... ३७८ - रसालंकारयोविवरणम् आधारे क्यच्गता ... ... गौणव्यङ्गयादि क्य ङ्गता ... ... ... वस्तुध्वनिस्तृतीयो भेदः धर्मोपमानलुप्ता द्विधा... पञ्चमः प्रकारः ... वाचकोपमेयलुप्ता क्यजूगता ... ३७९ उपमाविवरणम् ... धपिमानवाचकलुप्ता ... व्यङ्गयोपमा ... ... वाचकोपमानलुप्ता ... ... उपमायाः प्राचां भेदाः अस्याः अनेके भेदा ... लुप्तोपमा ... ... उपमायाः पञ्चविधत्वम् वाचकोपमाभेदः ... अलंकारोपस्कारिकोपमा धर्मोपमानलुप्ताभेदः ... अभूतोपमा ... ... वाचकोपमानलुप्ता ... | उपमेयलक्षणं वाच्यम्... श्रौती वाक्यगता पूर्णोपमा बिम्बप्रतिबिम्बभावः ... आर्थी वाक्यगता पूर्णोपमा ... ३७४ | तस्य शुद्धाभेदः ... ... ... ३८७ श्रौती समासगा पूर्णोपमा ... ३७५ | तस्या नानाभेदाः ... ... ३८७ आर्थी समासगा पूर्णोपमा वस्तुप्रतिवस्तुभावैकरूपम् श्रौती अर्थीच तद्धितगा केवलशब्दात्मकम् ... वाक्यगतोपमानलुप्ता ... ... अस्यानन्त्यादुपसंहारः... समासगोपमानलुप्ता ... ... ३७६ परस्परोपमा ... ... धर्मलुप्ता श्रौतीवाक्यगता ... ३७६ | उदाहरणालंकारः ... ... धर्मलुप्ता आर्थी वाक्यगता ... ३७६ , प्रतीपालंकारः ... ... ... ३९३ ...३७९ ::::::::::::::: ३८० ८ ३८३ ३८८ ३७५ ३९२
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy