________________
तृतीयः परिच्छदः ।
रवेण भौमो ध्वजवर्त्तिवीरवेरवेजि संयत्यतुलास्वगौरखें 1 रवेरिवोग्रस्य पुरो हरेरवेरवेत तुल्यं रिपुमस्य भैरवे ॥ ४७ ॥
२१३
यः मौति: अनयः दुर्नीतिः तयोरालोचना तथा सदसहिबेकेनेत्यर्थः अनयान् नयरहितान् प्रयस्य शुभावहविधेरानंये आनयने अनुष्ठाने अन्धान् जनान् विनय विनोतान् कुरु, भवतमार्गानुसारिणस्तान् विधेहि । किञ्च जिनयानं जैनमार्ग यान्तीति तथोक्तान् बौमतावलम्बिनः अयानम् श्रमार्गम् अपन्यानमित्यर्थः यान्तीति तादृशान् अपथगामिनः अत एव अनाश्रितान् दुर्नयानुसारिणः यान् जनान् त्रयासी: गत्तवानसि यैः सङ्खं जतवानसि तान् श्रं विष्णुं यान्तौति तथाभूतान् वैष्णवधर्मावलम्बिनः जनय कुरु । इति समुदायार्थः । va प्रथमतृतीययोरव्यवहितमाद्यन्तयमकं मिश्रं द्वितीयचतुर्थयोरव्यवहितं मिश्रमादिमध्ययमकञ्च ॥ ४६ ॥
रवेणेति । भौमः भूमिसुतः नरकासुरः ध्वजवर्त्तिनः श्रीकृष्णरथध्वजस्थितस्य वीरस्य वौर्य्यशालिनः वेः पक्षिणः गरुड़स्य · रवेण नादेन अतुलम् अनुपमम् अस्त्राणां गौरवं यस्मिन् तादृशे भैरवे भयङ्करे संयति संग्रामे अवेजि उद्देजितः वासित इत्यर्थः । तथाहि, रवेः सूर्य्यस्येव उग्रस्य भस्य हरेः श्रीकृष्णस्य सिंहस्य च पुरः अग्रे रिपुं नरकम् अवेर्मेषस्य तुल्यम् श्रवेत जानीत | 'श्रीकृष्णस्य नरकासुरे युद्धवृत्तमिदम् । अत्र सर्वेषु पादेषु मिश्रं व्यवहितमाद्यन्तयमकम् ॥ ४७ ॥