________________
काव्यमाला।
वर्तनान्मध्यमेत्युच्यते । तदनन्तरं च, 'स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक्प्रयोक्तणां प्राणवृत्तिनिबन्धना ॥' इति लक्षणात्स्थानकरणप्रयत्नक्रमव्यज्यमानः श्रो
ग्राह्यदुन्दुभिवीणादिनादपरिचयो गद्गदाव्यक्तगकारादिविलाससमुच्चयपदवाक्यात्मकततीयो विवों वैखरीत्युच्यते । विशिष्टं खमाकाशं मुखरूपं राति गृह्णातीति विखरः प्राणवा. युसंचारविशिष्टो वर्णोच्चारस्तेनाभिव्यक्ता वैखरीति । विखरे शरीरे भवा वैखरीति वा केचित्। सिद्धो मङ्गलार्थः। तथा चात्र पूर्वाध एव पुनरावृत्याभिधेयपदार्थान्वययोजना-यथा परां वाचमुत्तमकाव्यरूपतया काव्यात्मध्वनिसंज्ञां अभिधातात्पर्यलक्षणोत्तीर्णामुत्कृप्टाम् । देवीम् 'दिवु क्रीडाविजिगीषाद्युतिस्तुतिव्यवहारमोदमदकान्तिस्वप्नगतिः' इति यथायथं धात्वर्थानामनुस्मरणात् शक्तिमतां कवीनां श्रोतणां च स्वभावात्स्वेच्छया स. मुच्छलन्ती क्रीडन्तीम् । तथा देवीं विजिगीषू शब्दं तत्संकीर्तितं चार्थमुपसर्जनीकृत्य वर्तमानाम् । तथा देवीं द्योतमानां द्योतनध्वननयोः पर्यायत्वाद्धानिसंज्ञाम् । तथा देवीं स्तुत्यां सर्वैः काव्यात्मत्वादभिवन्द्याम् । तथा देवीं व्यवहरन्ती सर्वत्र प्रचरितां न तु क्वापि स्खलिताम् । तथा देवीं मोदमानां श्रुतिमात्रेणैव परमानन्ददायिनीम् । तथा देवी माद्यन्ती कवेः सहृदयस्य च यथायथं करणावबोधाभ्यां कमप्यहंकारं जनयन्तीम् । तथा देवीं कमनीयां सर्वैरभिलषणीयाम् । त्रिविधविग्रहां त्रिविधस्त्रिप्रकारो विग्रहो व्यतिरेकेण ग्रहो व्यतिरेकमल: प्रमाकरणप्रकारो यस्यास्ताम् । तथा हि 'गङ्गायां घोषः' इत्यादिवाक्येषु घोषस्यं यच्छैत्यपावनत्वादिकं प्रतीयते तत्र नाभिधा । गङ्गादि. शब्दानां शैत्याद्यर्थस्यावाचकत्वात् । न तात्पर्यात्मा । तात्पर्यशक्त्या ह्याधाराधेयभा. वागमार्थ परस्परमन्वयमात्र एव क्षीणत्वात् । न लक्षणा । मुख्यार्थवाधादिहेतुत्रितयाभावात् । तस्मादभिधातात्पर्यलक्षणाव्यतिरिक्तचतुर्थकक्ष्या निक्षिप्तो व्यञ्जनव्यापार इ. त्यादि सोऽयमेवाग्रे विमृष्यति विमर्षिणीकारः । अथ च व्यङ्गयस्य शब्दार्थोभयमलत्वेन प्रसिद्धस्त्रिविधो विग्रहो विशेषणानां भेदानां ग्रहो यस्या इति वा । एतादृशीं तां नमस्कृत्य मङ्गलाचरणरूपत्वेन मनागुद्दिश्य न तु सूत्रवृत्तिभ्यां तात्पर्यकथनादिलक्षणपरीक्षाविस्तरेण निर्णीय निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति । अस्याभिप्रायः-- तथा च ध्वनेमनागुद्देशमात्रमेव करोति 'इह हि भामह-' इत्यादिना । तदेतत्तावदास्ताम् । निजेति । परकीयाणां सूत्राणां तात्पर्यकथनानवबोधोऽपि स्यादिति भावः । तथा न कैश्चिदपि परैरीशि सूत्राणि कृतानीत्यपि ध्वनितम् । तात्पर्यमिति । संक्षिप्तार्थप्रकाशनमित्यर्थः। अन्यथा हि कथनमेषां बहुनापि ग्रन्थेन पारं न यायात् । ननु 'आदिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने । प्रतिपादयितुं श्रोतवाहोत्साहसिद्धये ॥' इति नीत्या श्रोटप्रवृत्यर्थ सर्वत्रैवादिवाक्येऽभिधेयप्रयोजनायभिधीयते । तच्चेह नोक्तमिति कथमत्र श्रोतणां प्रवृत्तिः स्यात् । मैवम् । अलंकारा ह्यत्राभि
१. खपुस्तके टोकायां प्रारम्भात्प्रभृति आस्तामित्यन्तो ग्रन्थो नास्ति. २. प्रवरो. त्साह' ख. ३. 'श्रोटप्रवृत्तिः' ख.