________________
काव्यमाला।
विषयस्यापद्ववेऽपह्नुतिः। वस्त्वन्तरप्रतीतिरित्येव । प्रेक्रान्तापहववैधर्येणेदमुच्यते । आरोपप्रस्तावादारोपविषयापहुतावारोप्यमाणप्रतीतावपढ्त्याख्योऽलंकारः । तस्य च त्रयी बन्धच्छाया-अपह्नवपूर्वक आरोपः । आरोपपूर्वकोऽपहवः । छलादिश
दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः । पूर्वोक्तभेदद्वये वाक्यभेदः । तृतीयभेदे त्वेकवाक्यम् । आद्यो यथा
जातमात्मनः ॥' अत्रैकस्यैव जन्मनो हेतूनामनेकधात्वोल्लेखनन् । फलोल्लेखस्तु यथा'धर्मायैव विदन्ति पार्थिव यथाशास्त्रं प्रजाः पालिता अर्थायैव च जानतेऽन्तरविदः कोषैकदेशस्य ये । कामायैव कृतार्थतामुपगता नार्यश्च निश्चिन्वते मोक्षायैव च वेदं जन्म भवतः कश्चिद्विपश्चिज्जनः ॥' अत्रैकस्यैव जन्मनः फलानामनेकधात्वोल्लेखनम् । विषयस्ये. त्यादि । वस्त्वन्तरेति । भ्रान्तिमतोऽनुवर्तत इति शेषः । अत एव केचन मण्डूकप्लतिन्यायेनानुवर्तनस्यानुचितत्वाभान्तिमदनन्तरमपगुतिम्रन्थकृता लक्षिता उल्लेखश्वातिशयोक्त्यनन्तरमिति ग्रन्थं विपर्यासितवन्तः । न चैतत् । यत उल्लेखस्तावदतिशयोक्त्यनन्तरं ग्रन्थकृता न लक्षितः । यद्वक्ष्यति–'एवमध्यवसायाश्रयेणालंकारद्वयमुक्ता गम्यमानौपम्याश्रया अलंकारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्येऽपि पदार्थगतमलंकारद्वयं क्रमेणोच्यते' इति । तस्माद्वस्त्वन्तरप्रतीतेर्भावाद्धान्तिमदनन्तरमेवास्य ग्रन्थकृता लक्षणं कृतम् । अत एव चोल्लेखेऽपि तत्संभवाद्वस्त्वन्तरप्रतीतेनिरन्तरमेवानुवर्तनादिहैवास्या लक्षणमुचितमिति यथास्थित एव ग्रन्थः साधुः । यद्येवं तर्युल्लेखापगुत्योरिहैव विपर्ययेण किं न लक्षणं कृतमित्याशङ्कयाह-प्रक्रान्तेत्यादि । इदमित्यपहुतिलक्षणम् । तदेव व्याचष्टे-आरोपेत्यादिना । विषयस्यापहवे विषयिणोऽन्यस्य विधिरित्यर्थः । तेन 'न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं तु ससंततिम् ॥' इत्यत्र विषस्य निषेधपूर्व ब्रह्मस्वविषय आरोप्यमाणत्वादृढारोपं रूपकमेव नापह्नुतिः । अपहृतेर्हि निषेध्यविषयभित्तितयैवान्यस्य विषयिणो विधानं लक्षणम् । अत्र तु निषेध्यस्यैव विषस्य ब्रह्मस्ववि. , षये आरोप्यमाणत्वाद्विधानम् । अथात्र मुख्यस्य विषस्य निषेधे आरोप्यमाणत्वात् ब्रह्मस्वविषस्य गौणस्य विधानमिति चेत्, तत्र ब्रह्मस्व विषस्य गौणस्य विधानमिति भणितेः कोऽर्थः । किं ब्रह्मस्वविषस्य विधानं किं वा द्वन्द्वपदार्थवद्ब्रह्मस्वस्य च विषस्य च ब्रह्मस्वे वा विषस्येति । तत्र नायः पक्षः । विषादिन्यायेन ब्रह्मस्वविषात्मनः कस्यचिद्वस्तुनो बहिरसं
१. विषयापहवे' क. २. 'प्रक्रान्तानपहव' क.
१. 'नयविदः' ख. २. 'देव' ख. ३. 'अप्रतीतेः' ख. ४. 'तद्देवं यदि' ख. ५. 'पुत्रपौत्रकम्' ख. ६. 'ब्रह्मस्वं विषं' ख.