________________
काव्यमाला ३५.
राजानकरुय्यककृतम्
अलंकारसर्वखम्।
जयरथप्रणीतया टीकया समेतम् ।
जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना महामहोपाध्यायपण्डितदुर्गाप्रसादेन, परबोपाढेन पाण्डुरङ्गतनूभुवा काशीनाथशर्मणा च .
संशोधितम् ।
तच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा
प्राकाश्यं नीतम् ।
-- १८९३
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयत्रालयाधि
पतेरेवाधिकारः।)
मूल्यं ११ रूप्यकः ।