SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ( २ ) "व्याख्यासु यस्य वदनं रदनांशुभिरीक्ष्यते। आकर्षदिव वाग्देव्या धौतक्षौमपटाशलम् ॥ १ ॥ अर्पयन्कमपि स्पन्दं धाम्नः सारस्वतस्य भूः । य एव सर्वशास्त्राणां साकारमिव जीवितम् ॥ २ ॥ विवृतीर्यो लिखत्यात्तलेखन्येकाङ्गुलीतलः । प्रन्थेभ्योऽर्थस्य विश्रान्त्यै सूत्रिकामर्पयन्निव ॥३॥ यत्कृतिष्ववधानेन मूर्धा कस्य न वीप्सया । सारस्वतरसावर्तवलनेनेव चेष्टते ॥ ४ ॥ तं श्रीरुय्यकमालोक्य सप्रियं गुरुमग्रहीत् । सौहार्दप्रश्रयरसस्रोतस्सम्भेदमजनम् ॥ ५॥" ">युट्यद्भिराननपथावसथोक्तिदेवीहस्ताग्रपुस्तकमुखादिव बन्धसूत्रः॥ दन्तांशुभिः प्रसृमरैः पिहिताधरौष्ठः श्रीरुय्यकस्तमथ स स्वगुरुर्बभाषे ॥१॥ यच्छीमङ्खक ? मुख्यतां गतवता व्युत्पत्तिविच्छितिभिः । श्रीश्रीकण्ठचरित्रमित्यभिधया काव्यं व्यधायि त्वया एतस्मिन् सदसि प्रसिद्धविविधोपासीनविद्वद्वरे तत्संदर्शय यस्य रोहतुतरां साफल्यतः कल्पना ॥ २॥" So it is clear that Ruyyaka is the author of the Alankarsarvasva and that Mankhuka is the Vrittikâr. M. M. T. Ganpati Shastri has written in his introduction to this workpublished by him, that Mankhuka is the author of this book. I do not know on what ground he has written thus. Rajanak Ruyyaka was the son of Rajanak Tailak the author of Udbhat Viveka. He lived at Kashmere a great centre of learning. It is very difficult to give the exact date of his
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy